Sanskrit edit

Alternative scripts edit

Etymology edit

From Proto-Indo-Iranian *pištás, from Proto-Indo-European *pis-tó-s, from *peys- (to crush, grind). Cognate with Latin pistus, Middle Persian pst' (brown flour).

Pronunciation edit

Adjective edit

पिष्ट (piṣṭá)

  1. crushed, ground
  2. kneaded
  3. (of the hands) clasped, squeezed, rubbed together

Declension edit

Masculine a-stem declension of पिष्ट
Nom. sg. पिष्टः (piṣṭaḥ)
Gen. sg. पिष्टस्य (piṣṭasya)
Singular Dual Plural
Nominative पिष्टः (piṣṭaḥ) पिष्टौ (piṣṭau) पिष्टाः (piṣṭāḥ)
Vocative पिष्ट (piṣṭa) पिष्टौ (piṣṭau) पिष्टाः (piṣṭāḥ)
Accusative पिष्टम् (piṣṭam) पिष्टौ (piṣṭau) पिष्टान् (piṣṭān)
Instrumental पिष्टेन (piṣṭena) पिष्टाभ्याम् (piṣṭābhyām) पिष्टैः (piṣṭaiḥ)
Dative पिष्टाय (piṣṭāya) पिष्टाभ्याम् (piṣṭābhyām) पिष्टेभ्यः (piṣṭebhyaḥ)
Ablative पिष्टात् (piṣṭāt) पिष्टाभ्याम् (piṣṭābhyām) पिष्टेभ्यः (piṣṭebhyaḥ)
Genitive पिष्टस्य (piṣṭasya) पिष्टयोः (piṣṭayoḥ) पिष्टानाम् (piṣṭānām)
Locative पिष्टे (piṣṭe) पिष्टयोः (piṣṭayoḥ) पिष्टेषु (piṣṭeṣu)
Feminine ā-stem declension of पिष्ट
Nom. sg. पिष्टा (piṣṭā)
Gen. sg. पिष्टायाः (piṣṭāyāḥ)
Singular Dual Plural
Nominative पिष्टा (piṣṭā) पिष्टे (piṣṭe) पिष्टाः (piṣṭāḥ)
Vocative पिष्टे (piṣṭe) पिष्टे (piṣṭe) पिष्टाः (piṣṭāḥ)
Accusative पिष्टाम् (piṣṭām) पिष्टे (piṣṭe) पिष्टाः (piṣṭāḥ)
Instrumental पिष्टया (piṣṭayā) पिष्टाभ्याम् (piṣṭābhyām) पिष्टाभिः (piṣṭābhiḥ)
Dative पिष्टायै (piṣṭāyai) पिष्टाभ्याम् (piṣṭābhyām) पिष्टाभ्यः (piṣṭābhyaḥ)
Ablative पिष्टायाः (piṣṭāyāḥ) पिष्टाभ्याम् (piṣṭābhyām) पिष्टाभ्यः (piṣṭābhyaḥ)
Genitive पिष्टायाः (piṣṭāyāḥ) पिष्टयोः (piṣṭayoḥ) पिष्टानाम् (piṣṭānām)
Locative पिष्टायाम् (piṣṭāyām) पिष्टयोः (piṣṭayoḥ) पिष्टासु (piṣṭāsu)
Neuter a-stem declension of पिष्ट
Nom. sg. पिष्टम् (piṣṭam)
Gen. sg. पिष्टस्य (piṣṭasya)
Singular Dual Plural
Nominative पिष्टम् (piṣṭam) पिष्टे (piṣṭe) पिष्टानि (piṣṭāni)
Vocative पिष्ट (piṣṭa) पिष्टे (piṣṭe) पिष्टानि (piṣṭāni)
Accusative पिष्टम् (piṣṭam) पिष्टे (piṣṭe) पिष्टानि (piṣṭāni)
Instrumental पिष्टेन (piṣṭena) पिष्टाभ्याम् (piṣṭābhyām) पिष्टैः (piṣṭaiḥ)
Dative पिष्टाय (piṣṭāya) पिष्टाभ्याम् (piṣṭābhyām) पिष्टेभ्यः (piṣṭebhyaḥ)
Ablative पिष्टात् (piṣṭāt) पिष्टाभ्याम् (piṣṭābhyām) पिष्टेभ्यः (piṣṭebhyaḥ)
Genitive पिष्टस्य (piṣṭasya) पिष्टयोः (piṣṭayoḥ) पिष्टानाम् (piṣṭānām)
Locative पिष्टे (piṣṭe) पिष्टयोः (piṣṭayoḥ) पिष्टेषु (piṣṭeṣu)

Noun edit

पिष्ट (piṣṭá) stemn

  1. flour, meal
  2. anything ground or crushed

Declension edit

Neuter a-stem declension of पिष्ट
Nom. sg. पिष्टम् (piṣṭam)
Gen. sg. पिष्टस्य (piṣṭasya)
Singular Dual Plural
Nominative पिष्टम् (piṣṭam) पिष्टे (piṣṭe) पिष्टानि (piṣṭāni)
Vocative पिष्ट (piṣṭa) पिष्टे (piṣṭe) पिष्टानि (piṣṭāni)
Accusative पिष्टम् (piṣṭam) पिष्टे (piṣṭe) पिष्टानि (piṣṭāni)
Instrumental पिष्टेन (piṣṭena) पिष्टाभ्याम् (piṣṭābhyām) पिष्टैः (piṣṭaiḥ)
Dative पिष्टाय (piṣṭāya) पिष्टाभ्याम् (piṣṭābhyām) पिष्टेभ्यः (piṣṭebhyaḥ)
Ablative पिष्टात् (piṣṭāt) पिष्टाभ्याम् (piṣṭābhyām) पिष्टेभ्यः (piṣṭebhyaḥ)
Genitive पिष्टस्य (piṣṭasya) पिष्टयोः (piṣṭayoḥ) पिष्टानाम् (piṣṭānām)
Locative पिष्टे (piṣṭe) पिष्टयोः (piṣṭayoḥ) पिष्टेषु (piṣṭeṣu)

Derived terms edit

Descendants edit

References edit