पुष्टि

See also: पुष्ट

Sanskrit edit

Etymology edit

From पुष् (puṣ, to nourish; to be nourished).

Pronunciation edit

Noun edit

पुष्टि (púṣṭi) stemf

  1. well-nourished condition, fatness, plumpness, growth, increase, thriving, prosperity, wealth, opulence, comfort

Declension edit

Feminine i-stem declension of पुष्टि (púṣṭi)
Singular Dual Plural
Nominative पुष्टिः
púṣṭiḥ
पुष्टी
púṣṭī
पुष्टयः
púṣṭayaḥ
Vocative पुष्टे
púṣṭe
पुष्टी
púṣṭī
पुष्टयः
púṣṭayaḥ
Accusative पुष्टिम्
púṣṭim
पुष्टी
púṣṭī
पुष्टीः
púṣṭīḥ
Instrumental पुष्ट्या / पुष्टी¹
púṣṭyā / púṣṭī¹
पुष्टिभ्याम्
púṣṭibhyām
पुष्टिभिः
púṣṭibhiḥ
Dative पुष्टये / पुष्ट्यै² / पुष्टी¹
púṣṭaye / púṣṭyai² / púṣṭī¹
पुष्टिभ्याम्
púṣṭibhyām
पुष्टिभ्यः
púṣṭibhyaḥ
Ablative पुष्टेः / पुष्ट्याः² / पुष्ट्यै³
púṣṭeḥ / púṣṭyāḥ² / púṣṭyai³
पुष्टिभ्याम्
púṣṭibhyām
पुष्टिभ्यः
púṣṭibhyaḥ
Genitive पुष्टेः / पुष्ट्याः² / पुष्ट्यै³
púṣṭeḥ / púṣṭyāḥ² / púṣṭyai³
पुष्ट्योः
púṣṭyoḥ
पुष्टीनाम्
púṣṭīnām
Locative पुष्टौ / पुष्ट्याम्² / पुष्टा¹
púṣṭau / púṣṭyām² / púṣṭā¹
पुष्ट्योः
púṣṭyoḥ
पुष्टिषु
púṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References edit