प्रउग्य

Sanskrit

edit

Etymology

edit

From प्रउग (práüga).

Pronunciation

edit

Adjective

edit

प्रउग्य (praügyá) stem

  1. being at or on the forepart of the shafts of a chariot

Declension

edit
Masculine a-stem declension of प्रüग्य (praügyá)
Singular Dual Plural
Nominative प्रüग्यः
praügyáḥ
प्रüग्यौ / प्रüग्या¹
praügyaú / praügyā́¹
प्रüग्याः / प्रüग्यासः¹
praügyā́ḥ / praügyā́saḥ¹
Vocative प्रüग्य
práügya
प्रüग्यौ / प्रüग्या¹
práügyau / práügyā¹
प्रüग्याः / प्रüग्यासः¹
práügyāḥ / práügyāsaḥ¹
Accusative प्रüग्यम्
praügyám
प्रüग्यौ / प्रüग्या¹
praügyaú / praügyā́¹
प्रüग्यान्
praügyā́n
Instrumental प्रüग्येण
praügyéṇa
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्यैः / प्रüग्येभिः¹
praügyaíḥ / praügyébhiḥ¹
Dative प्रüग्याय
praügyā́ya
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्येभ्यः
praügyébhyaḥ
Ablative प्रüग्यात्
praügyā́t
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्येभ्यः
praügyébhyaḥ
Genitive प्रüग्यस्य
praügyásya
प्रüग्ययोः
praügyáyoḥ
प्रüग्याणाम्
praügyā́ṇām
Locative प्रüग्ये
praügyé
प्रüग्ययोः
praügyáyoḥ
प्रüग्येषु
praügyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रüग्या (praügyā)
Singular Dual Plural
Nominative प्रüग्या
praügyā
प्रüग्ये
praügye
प्रüग्याः
praügyāḥ
Vocative प्रüग्ये
praügye
प्रüग्ये
praügye
प्रüग्याः
praügyāḥ
Accusative प्रüग्याम्
praügyām
प्रüग्ये
praügye
प्रüग्याः
praügyāḥ
Instrumental प्रüग्यया / प्रüग्या¹
praügyayā / praügyā¹
प्रüग्याभ्याम्
praügyābhyām
प्रüग्याभिः
praügyābhiḥ
Dative प्रüग्यायै
praügyāyai
प्रüग्याभ्याम्
praügyābhyām
प्रüग्याभ्यः
praügyābhyaḥ
Ablative प्रüग्यायाः / प्रüग्यायै²
praügyāyāḥ / praügyāyai²
प्रüग्याभ्याम्
praügyābhyām
प्रüग्याभ्यः
praügyābhyaḥ
Genitive प्रüग्यायाः / प्रüग्यायै²
praügyāyāḥ / praügyāyai²
प्रüग्ययोः
praügyayoḥ
प्रüग्याणाम्
praügyāṇām
Locative प्रüग्यायाम्
praügyāyām
प्रüग्ययोः
praügyayoḥ
प्रüग्यासु
praügyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रüग्य (praügyá)
Singular Dual Plural
Nominative प्रüग्यम्
praügyám
प्रüग्ये
praügyé
प्रüग्याणि / प्रüग्या¹
praügyā́ṇi / praügyā́¹
Vocative प्रüग्य
práügya
प्रüग्ये
práügye
प्रüग्याणि / प्रüग्या¹
práügyāṇi / práügyā¹
Accusative प्रüग्यम्
praügyám
प्रüग्ये
praügyé
प्रüग्याणि / प्रüग्या¹
praügyā́ṇi / praügyā́¹
Instrumental प्रüग्येण
praügyéṇa
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्यैः / प्रüग्येभिः¹
praügyaíḥ / praügyébhiḥ¹
Dative प्रüग्याय
praügyā́ya
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्येभ्यः
praügyébhyaḥ
Ablative प्रüग्यात्
praügyā́t
प्रüग्याभ्याम्
praügyā́bhyām
प्रüग्येभ्यः
praügyébhyaḥ
Genitive प्रüग्यस्य
praügyásya
प्रüग्ययोः
praügyáyoḥ
प्रüग्याणाम्
praügyā́ṇām
Locative प्रüग्ये
praügyé
प्रüग्ययोः
praügyáyoḥ
प्रüग्येषु
praügyéṣu
Notes
  • ¹Vedic