प्रक्षालयति

Sanskrit

edit

Pronunciation

edit

Verb

edit

प्रक्षालयति (prakṣālayati) third-singular indicative (class 10, type P, present, root प्रक्षल्)

  1. washes off, washes away, rinses
  2. cleanses, purifies

Conjugation

edit
Present: प्रक्षालयति (prakṣāláyati), प्रक्षालयते (prakṣāláyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्रक्षालयति
prakṣāláyati
प्रक्षालयतः
prakṣāláyataḥ
प्रक्षालयन्ति
prakṣāláyanti
प्रक्षालयते
prakṣāláyate
प्रक्षालयेते
prakṣāláyete
प्रक्षालयन्ते
prakṣāláyante
Second प्रक्षालयसि
prakṣāláyasi
प्रक्षालयथः
prakṣāláyathaḥ
प्रक्षालयथ
prakṣāláyatha
प्रक्षालयसे
prakṣāláyase
प्रक्षालयेथे
prakṣāláyethe
प्रक्षालयध्वे
prakṣāláyadhve
First प्रक्षालयामि
prakṣāláyāmi
प्रक्षालयावः
prakṣāláyāvaḥ
प्रक्षालयामः / प्रक्षालयामसि¹
prakṣāláyāmaḥ / prakṣāláyāmasi¹
प्रक्षालये
prakṣāláye
प्रक्षालयावहे
prakṣāláyāvahe
प्रक्षालयामहे
prakṣāláyāmahe
Imperative
Third प्रक्षालयतु
prakṣāláyatu
प्रक्षालयताम्
prakṣāláyatām
प्रक्षालयन्तु
prakṣāláyantu
प्रक्षालयताम्
prakṣāláyatām
प्रक्षालयेताम्
prakṣāláyetām
प्रक्षालयन्ताम्
prakṣāláyantām
Second प्रक्षालय
prakṣāláya
प्रक्षालयतम्
prakṣāláyatam
प्रक्षालयत
prakṣāláyata
प्रक्षालयस्व
prakṣāláyasva
प्रक्षालयेथाम्
prakṣāláyethām
प्रक्षालयध्वम्
prakṣāláyadhvam
First प्रक्षालयानि
prakṣāláyāni
प्रक्षालयाव
prakṣāláyāva
प्रक्षालयाम
prakṣāláyāma
प्रक्षालयै
prakṣāláyai
प्रक्षालयावहै
prakṣāláyāvahai
प्रक्षालयामहै
prakṣāláyāmahai
Optative/Potential
Third प्रक्षालयेत्
prakṣāláyet
प्रक्षालयेताम्
prakṣāláyetām
प्रक्षालयेयुः
prakṣāláyeyuḥ
प्रक्षालयेत
prakṣāláyeta
प्रक्षालयेयाताम्
prakṣāláyeyātām
प्रक्षालयेरन्
prakṣāláyeran
Second प्रक्षालयेः
prakṣāláyeḥ
प्रक्षालयेतम्
prakṣāláyetam
प्रक्षालयेत
prakṣāláyeta
प्रक्षालयेथाः
prakṣāláyethāḥ
प्रक्षालयेयाथाम्
prakṣāláyeyāthām
प्रक्षालयेध्वम्
prakṣāláyedhvam
First प्रक्षालयेयम्
prakṣāláyeyam
प्रक्षालयेव
prakṣāláyeva
प्रक्षालयेम
prakṣāláyema
प्रक्षालयेय
prakṣāláyeya
प्रक्षालयेवहि
prakṣāláyevahi
प्रक्षालयेमहि
prakṣāláyemahi
Subjunctive
Third प्रक्षालयाति / प्रक्षालयात्
prakṣāláyāti / prakṣāláyāt
प्रक्षालयातः
prakṣāláyātaḥ
प्रक्षालयान्
prakṣāláyān
प्रक्षालयाते / प्रक्षालयातै
prakṣāláyāte / prakṣāláyātai
प्रक्षालयैते
prakṣāláyaite
प्रक्षालयन्त / प्रक्षालयान्तै
prakṣāláyanta / prakṣāláyāntai
Second प्रक्षालयासि / प्रक्षालयाः
prakṣāláyāsi / prakṣāláyāḥ
प्रक्षालयाथः
prakṣāláyāthaḥ
प्रक्षालयाथ
prakṣāláyātha
प्रक्षालयासे / प्रक्षालयासै
prakṣāláyāse / prakṣāláyāsai
प्रक्षालयैथे
prakṣāláyaithe
प्रक्षालयाध्वै
prakṣāláyādhvai
First प्रक्षालयानि
prakṣāláyāni
प्रक्षालयाव
prakṣāláyāva
प्रक्षालयाम
prakṣāláyāma
प्रक्षालयै
prakṣāláyai
प्रक्षालयावहै
prakṣāláyāvahai
प्रक्षालयामहै
prakṣāláyāmahai
Participles
प्रक्षालयत्
prakṣāláyat
प्रक्षालयमान / प्रक्षालयान²
prakṣāláyamāna / prakṣālayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: प्राक्षालयत् (prā́kṣālayat), प्राक्षालयत (prā́kṣālayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्राक्षालयत्
prā́kṣālayat
प्राक्षालयताम्
prā́kṣālayatām
प्राक्षालयन्
prā́kṣālayan
प्राक्षालयत
prā́kṣālayata
प्राक्षालयेताम्
prā́kṣālayetām
प्राक्षालयन्त
prā́kṣālayanta
Second प्राक्षालयः
prā́kṣālayaḥ
प्राक्षालयतम्
prā́kṣālayatam
प्राक्षालयत
prā́kṣālayata
प्राक्षालयथाः
prā́kṣālayathāḥ
प्राक्षालयेथाम्
prā́kṣālayethām
प्राक्षालयध्वम्
prā́kṣālayadhvam
First प्राक्षालयम्
prā́kṣālayam
प्राक्षालयाव
prā́kṣālayāva
प्राक्षालयाम
prā́kṣālayāma
प्राक्षालये
prā́kṣālaye
प्राक्षालयावहि
prā́kṣālayāvahi
प्राक्षालयामहि
prā́kṣālayāmahi

Derived terms

edit

References

edit