प्रज्ञ

Sanskrit

edit

Alternative forms

edit

Etymology

edit

प्र- (pra-) +‎ ज्ञा (√jñā)

Pronunciation

edit

Adjective

edit

प्रज्ञ (prajña) stem

  1. Synonym of प्रज्ञू (prajñū)
  2. wise, prudent (MāṇḍUp.)
  3. (at the end of compounds) knowing, conversant with
    निकृतिप्रज्ञnikṛtiprajñaversed in dishonesty, well acquainted with vice
    पथिप्रज्ञpathiprajñaacquainted in roads

Declension

edit
Masculine a-stem declension of प्रज्ञ (prajña)
Singular Dual Plural
Nominative प्रज्ञः
prajñaḥ
प्रज्ञौ / प्रज्ञा¹
prajñau / prajñā¹
प्रज्ञाः / प्रज्ञासः¹
prajñāḥ / prajñāsaḥ¹
Vocative प्रज्ञ
prajña
प्रज्ञौ / प्रज्ञा¹
prajñau / prajñā¹
प्रज्ञाः / प्रज्ञासः¹
prajñāḥ / prajñāsaḥ¹
Accusative प्रज्ञम्
prajñam
प्रज्ञौ / प्रज्ञा¹
prajñau / prajñā¹
प्रज्ञान्
prajñān
Instrumental प्रज्ञेन
prajñena
प्रज्ञाभ्याम्
prajñābhyām
प्रज्ञैः / प्रज्ञेभिः¹
prajñaiḥ / prajñebhiḥ¹
Dative प्रज्ञाय
prajñāya
प्रज्ञाभ्याम्
prajñābhyām
प्रज्ञेभ्यः
prajñebhyaḥ
Ablative प्रज्ञात्
prajñāt
प्रज्ञाभ्याम्
prajñābhyām
प्रज्ञेभ्यः
prajñebhyaḥ
Genitive प्रज्ञस्य
prajñasya
प्रज्ञयोः
prajñayoḥ
प्रज्ञानाम्
prajñānām
Locative प्रज्ञे
prajñe
प्रज्ञयोः
prajñayoḥ
प्रज्ञेषु
prajñeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रज्ञा (prajñā)
Singular Dual Plural
Nominative प्रज्ञा
prajñā
प्रज्ञे
prajñe
प्रज्ञाः
prajñāḥ
Vocative प्रज्ञे
prajñe
प्रज्ञे
prajñe
प्रज्ञाः
prajñāḥ
Accusative प्रज्ञाम्
prajñām
प्रज्ञे
prajñe
प्रज्ञाः
prajñāḥ
Instrumental प्रज्ञया / प्रज्ञा¹
prajñayā / prajñā¹
प्रज्ञाभ्याम्
prajñābhyām
प्रज्ञाभिः
prajñābhiḥ
Dative प्रज्ञायै
prajñāyai
प्रज्ञाभ्याम्
prajñābhyām
प्रज्ञाभ्यः
prajñābhyaḥ
Ablative प्रज्ञायाः / प्रज्ञायै²
prajñāyāḥ / prajñāyai²
प्रज्ञाभ्याम्
prajñābhyām
प्रज्ञाभ्यः
prajñābhyaḥ
Genitive प्रज्ञायाः / प्रज्ञायै²
prajñāyāḥ / prajñāyai²
प्रज्ञयोः
prajñayoḥ
प्रज्ञानाम्
prajñānām
Locative प्रज्ञायाम्
prajñāyām
प्रज्ञयोः
prajñayoḥ
प्रज्ञासु
prajñāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रज्ञ (prajña)
Singular Dual Plural
Nominative प्रज्ञम्
prajñam
प्रज्ञे
prajñe
प्रज्ञानि / प्रज्ञा¹
prajñāni / prajñā¹
Vocative प्रज्ञ
prajña
प्रज्ञे
prajñe
प्रज्ञानि / प्रज्ञा¹
prajñāni / prajñā¹
Accusative प्रज्ञम्
prajñam
प्रज्ञे
prajñe
प्रज्ञानि / प्रज्ञा¹
prajñāni / prajñā¹
Instrumental प्रज्ञेन
prajñena
प्रज्ञाभ्याम्
prajñābhyām
प्रज्ञैः / प्रज्ञेभिः¹
prajñaiḥ / prajñebhiḥ¹
Dative प्रज्ञाय
prajñāya
प्रज्ञाभ्याम्
prajñābhyām
प्रज्ञेभ्यः
prajñebhyaḥ
Ablative प्रज्ञात्
prajñāt
प्रज्ञाभ्याम्
prajñābhyām
प्रज्ञेभ्यः
prajñebhyaḥ
Genitive प्रज्ञस्य
prajñasya
प्रज्ञयोः
prajñayoḥ
प्रज्ञानाम्
prajñānām
Locative प्रज्ञे
prajñe
प्रज्ञयोः
prajñayoḥ
प्रज्ञेषु
prajñeṣu
Notes
  • ¹Vedic

Derived terms

edit

References

edit