प्रत्यभिज्ञान

Sanskrit edit

Alternative scripts edit

Etymology edit

From प्रति- (prati-) +‎ अभिज्ञान (abhijñāna).

Pronunciation edit

Noun edit

प्रत्यभिज्ञान (pratyabhijñāna) stemn

  1. recognition; see अभिज्ञान (abhijñāna) too
  2. a token of recognition (brought by a messenger to prove that he has accomplished his mission)
  3. reciprocity

Declension edit

Neuter a-stem declension of प्रत्यभिज्ञान (pratyabhijñāna)
Singular Dual Plural
Nominative प्रत्यभिज्ञानम्
pratyabhijñānam
प्रत्यभिज्ञाने
pratyabhijñāne
प्रत्यभिज्ञानानि / प्रत्यभिज्ञाना¹
pratyabhijñānāni / pratyabhijñānā¹
Vocative प्रत्यभिज्ञान
pratyabhijñāna
प्रत्यभिज्ञाने
pratyabhijñāne
प्रत्यभिज्ञानानि / प्रत्यभिज्ञाना¹
pratyabhijñānāni / pratyabhijñānā¹
Accusative प्रत्यभिज्ञानम्
pratyabhijñānam
प्रत्यभिज्ञाने
pratyabhijñāne
प्रत्यभिज्ञानानि / प्रत्यभिज्ञाना¹
pratyabhijñānāni / pratyabhijñānā¹
Instrumental प्रत्यभिज्ञानेन
pratyabhijñānena
प्रत्यभिज्ञानाभ्याम्
pratyabhijñānābhyām
प्रत्यभिज्ञानैः / प्रत्यभिज्ञानेभिः¹
pratyabhijñānaiḥ / pratyabhijñānebhiḥ¹
Dative प्रत्यभिज्ञानाय
pratyabhijñānāya
प्रत्यभिज्ञानाभ्याम्
pratyabhijñānābhyām
प्रत्यभिज्ञानेभ्यः
pratyabhijñānebhyaḥ
Ablative प्रत्यभिज्ञानात्
pratyabhijñānāt
प्रत्यभिज्ञानाभ्याम्
pratyabhijñānābhyām
प्रत्यभिज्ञानेभ्यः
pratyabhijñānebhyaḥ
Genitive प्रत्यभिज्ञानस्य
pratyabhijñānasya
प्रत्यभिज्ञानयोः
pratyabhijñānayoḥ
प्रत्यभिज्ञानानाम्
pratyabhijñānānām
Locative प्रत्यभिज्ञाने
pratyabhijñāne
प्रत्यभिज्ञानयोः
pratyabhijñānayoḥ
प्रत्यभिज्ञानेषु
pratyabhijñāneṣu
Notes
  • ¹Vedic

Descendants edit

References edit

  • Hellwig, Oliver (2010-2024) “pratyabhijñāna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.