प्रवेशक

Sanskrit

edit

Noun

edit

प्रवेशक (praveśaka) stemm

  1. an entering, entrance (Kathās.)
  2. expository interlude (Kālid., Ratnāv., Daśar., Sāh., etc.)
  3. name of a literary work

Declension

edit
Masculine a-stem declension of प्रवेशक
Nom. sg. प्रवेशकः (praveśakaḥ)
Gen. sg. प्रवेशकस्य (praveśakasya)
Singular Dual Plural
Nominative प्रवेशकः (praveśakaḥ) प्रवेशकौ (praveśakau) प्रवेशकाः (praveśakāḥ)
Vocative प्रवेशक (praveśaka) प्रवेशकौ (praveśakau) प्रवेशकाः (praveśakāḥ)
Accusative प्रवेशकम् (praveśakam) प्रवेशकौ (praveśakau) प्रवेशकान् (praveśakān)
Instrumental प्रवेशकेन (praveśakena) प्रवेशकाभ्याम् (praveśakābhyām) प्रवेशकैः (praveśakaiḥ)
Dative प्रवेशकाय (praveśakāya) प्रवेशकाभ्याम् (praveśakābhyām) प्रवेशकेभ्यः (praveśakebhyaḥ)
Ablative प्रवेशकात् (praveśakāt) प्रवेशकाभ्याम् (praveśakābhyām) प्रवेशकेभ्यः (praveśakebhyaḥ)
Genitive प्रवेशकस्य (praveśakasya) प्रवेशकयोः (praveśakayoḥ) प्रवेशकानाम् (praveśakānām)
Locative प्रवेशके (praveśake) प्रवेशकयोः (praveśakayoḥ) प्रवेशकेषु (praveśakeṣu)

References

edit