Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From बहु (bahú) +‎ -ता (-tā).

Pronunciation

edit

Noun

edit

बहुता (bahútā) stemf

  1. muchness, abundance, multitude
  2. plurality, majority

Declension

edit
Feminine ā-stem declension of बहुता (bahútā)
Singular Dual Plural
Nominative बहुता
bahútā
बहुते
bahúte
बहुताः
bahútāḥ
Vocative बहुते
báhute
बहुते
báhute
बहुताः
báhutāḥ
Accusative बहुताम्
bahútām
बहुते
bahúte
बहुताः
bahútāḥ
Instrumental बहुतया / बहुता¹
bahútayā / bahútā¹
बहुताभ्याम्
bahútābhyām
बहुताभिः
bahútābhiḥ
Dative बहुतायै
bahútāyai
बहुताभ्याम्
bahútābhyām
बहुताभ्यः
bahútābhyaḥ
Ablative बहुतायाः / बहुतायै²
bahútāyāḥ / bahútāyai²
बहुताभ्याम्
bahútābhyām
बहुताभ्यः
bahútābhyaḥ
Genitive बहुतायाः / बहुतायै²
bahútāyāḥ / bahútāyai²
बहुतयोः
bahútayoḥ
बहुतानाम्
bahútānām
Locative बहुतायाम्
bahútāyām
बहुतयोः
bahútayoḥ
बहुतासु
bahútāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References

edit