ब्रवीति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root ब्रू (brū)

Pronunciation

edit

Verb

edit

ब्रवीति (brávīti) third-singular indicative (class 2, type P, present, root ब्रू)

  1. to say, speak

Conjugation

edit
Present: ब्रवीति (brávīti), ब्रूते (brūté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ब्रवीति
brávīti
ब्रूतः
brūtáḥ
ब्रुवन्ति
bruvánti
ब्रूते
brūté
ब्रुवाते
bruvā́te
ब्रुवते
bruváte
Second ब्रवीषि
brávīṣi
ब्रूथः
brūtháḥ
ब्रूथ
brūthá
ब्रूषे
brūṣé
ब्रुवाथे
bruvā́the
ब्रूध्वे
brūdhvé
First ब्रवीमि / ब्रूमि
brávīmi / brūmi
ब्रूवः
brūváḥ
ब्रूमः / ब्रूमसि¹
brūmáḥ / brūmási¹
ब्रुवे
bruvé
ब्रूवहे
brūváhe
ब्रूमहे
brūmáhe
Imperative
Third ब्रवीतु
brávītu
ब्रूताम्
brūtā́m
ब्रुवन्तु
bruvántu
ब्रूताम्
brūtā́m
ब्रुवाताम्
bruvā́tām
ब्रुवताम्
bruvátām
Second ब्रूहि / ब्रवीहि / ब्रूतात्
brūhí / bravīhi / brūtā́t
ब्रूतम्
brūtám
ब्रूत
brūtá
ब्रूष्व
brūṣvá
ब्रुवाथाम्
bruvā́thām
ब्रूध्वम्
brūdhvám
First ब्रवाणि
brávāṇi
ब्रवाव
brávāva
ब्रवाम
brávāma
ब्रवै
brávai
ब्रवावहै
brávāvahai
ब्रवामहै
brávāmahai
Optative/Potential
Third ब्रूयात्
brūyā́t
ब्रूयाताम्
brūyā́tām
ब्रूयुः
brūyúḥ
ब्रुवीत
bruvītá
ब्रुवीयाताम्
bruvīyā́tām
ब्रुवीरन्
bruvīrán
Second ब्रूयाः
brūyā́ḥ
ब्रूयातम्
brūyā́tam
ब्रूयात
brūyā́ta
ब्रुवीथाः
bruvīthā́ḥ
ब्रुवीयाथाम्
bruvīyā́thām
ब्रुवीध्वम्
bruvīdhvám
First ब्रूयाम्
brūyā́m
ब्रूयाव
brūyā́va
ब्रूयाम
brūyā́ma
ब्रुवीय
bruvīyá
ब्रुवीवहि
bruvīváhi
ब्रुवीमहि
bruvīmáhi
Subjunctive
Third ब्रवत् / ब्रवति
brávat / brávati
ब्रवतः
brávataḥ
ब्रवन्
brávan
ब्रवते / ब्रवातै
brávate / brávātai
ब्रवैते
brávaite
ब्रवन्त / ब्रवान्तै
brávanta / brávāntai
Second ब्रवः / ब्रवसि
brávaḥ / brávasi
ब्रवथः
brávathaḥ
ब्रवथ
brávatha
ब्रवसे / ब्रवासै
brávase / brávāsai
ब्रवैथे
brávaithe
ब्रवाध्वै
brávādhvai
First ब्रवाणि / ब्रवा
brávāṇi / brávā
ब्रवाव
brávāva
ब्रवाम
brávāma
ब्रवै
brávai
ब्रवावहै
brávāvahai
ब्रवामहै
brávāmahai
Participles
ब्रुवत्
bruvát
ब्रुवाण
bruvāṇá
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अब्रवीत् (ábravīt), अब्रूत (ábrūta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अब्रवीत्
ábravīt
अब्रूताम्
ábrūtām
अब्रुवन्
ábruvan
अब्रूत
ábrūta
अब्रुवाताम्
ábruvātām
अब्रुवत
ábruvata
Second अब्रवीः
ábravīḥ
अब्रूतम्
ábrūtam
अब्रूत / अब्रवीत / अब्रवीतन
ábrūta / ábravīta / ábravītana
अब्रूथाः
ábrūthāḥ
अब्रुवाथाम्
ábruvāthām
अब्रूध्वम्
ábrūdhvam
First अब्रुवम् / अब्रवम्
ábruvam / ábravam
अब्रूव
ábrūva
अब्रूम
ábrūma
अब्रुवि
ábruvi
अब्रूवहि
ábrūvahi
अब्रूमहि
ábrūmahi