ब्रह्मविद्या

Sanskrit

edit

Noun

edit

ब्रह्मविद्या (brahmavidyā) stemf

  1. knowledge of Brahman, the all-spirit, sacred knowledge (ŚBr., etc.)

Declension

edit
Feminine ā-stem declension of ब्रह्मविद्या
Nom. sg. ब्रह्मविद्या (brahmavidyā)
Gen. sg. ब्रह्मविद्यायाः (brahmavidyāyāḥ)
Singular Dual Plural
Nominative ब्रह्मविद्या (brahmavidyā) ब्रह्मविद्ये (brahmavidye) ब्रह्मविद्याः (brahmavidyāḥ)
Vocative ब्रह्मविद्ये (brahmavidye) ब्रह्मविद्ये (brahmavidye) ब्रह्मविद्याः (brahmavidyāḥ)
Accusative ब्रह्मविद्याम् (brahmavidyām) ब्रह्मविद्ये (brahmavidye) ब्रह्मविद्याः (brahmavidyāḥ)
Instrumental ब्रह्मविद्यया (brahmavidyayā) ब्रह्मविद्याभ्याम् (brahmavidyābhyām) ब्रह्मविद्याभिः (brahmavidyābhiḥ)
Dative ब्रह्मविद्यायै (brahmavidyāyai) ब्रह्मविद्याभ्याम् (brahmavidyābhyām) ब्रह्मविद्याभ्यः (brahmavidyābhyaḥ)
Ablative ब्रह्मविद्यायाः (brahmavidyāyāḥ) ब्रह्मविद्याभ्याम् (brahmavidyābhyām) ब्रह्मविद्याभ्यः (brahmavidyābhyaḥ)
Genitive ब्रह्मविद्यायाः (brahmavidyāyāḥ) ब्रह्मविद्ययोः (brahmavidyayoḥ) ब्रह्मविद्यानाम् (brahmavidyānām)
Locative ब्रह्मविद्यायाम् (brahmavidyāyām) ब्रह्मविद्ययोः (brahmavidyayoḥ) ब्रह्मविद्यासु (brahmavidyāsu)

Proper noun

edit

ब्रह्मविद्या (brahmavidyāf

  1. name of an Upanishad

Declension

edit
Feminine ā-stem declension of ब्रह्मविद्या
Nom. sg. ब्रह्मविद्या (brahmavidyā)
Gen. sg. ब्रह्मविद्यायाः (brahmavidyāyāḥ)
Singular Dual Plural
Nominative ब्रह्मविद्या (brahmavidyā) ब्रह्मविद्ये (brahmavidye) ब्रह्मविद्याः (brahmavidyāḥ)
Vocative ब्रह्मविद्ये (brahmavidye) ब्रह्मविद्ये (brahmavidye) ब्रह्मविद्याः (brahmavidyāḥ)
Accusative ब्रह्मविद्याम् (brahmavidyām) ब्रह्मविद्ये (brahmavidye) ब्रह्मविद्याः (brahmavidyāḥ)
Instrumental ब्रह्मविद्यया (brahmavidyayā) ब्रह्मविद्याभ्याम् (brahmavidyābhyām) ब्रह्मविद्याभिः (brahmavidyābhiḥ)
Dative ब्रह्मविद्यायै (brahmavidyāyai) ब्रह्मविद्याभ्याम् (brahmavidyābhyām) ब्रह्मविद्याभ्यः (brahmavidyābhyaḥ)
Ablative ब्रह्मविद्यायाः (brahmavidyāyāḥ) ब्रह्मविद्याभ्याम् (brahmavidyābhyām) ब्रह्मविद्याभ्यः (brahmavidyābhyaḥ)
Genitive ब्रह्मविद्यायाः (brahmavidyāyāḥ) ब्रह्मविद्ययोः (brahmavidyayoḥ) ब्रह्मविद्यानाम् (brahmavidyānām)
Locative ब्रह्मविद्यायाम् (brahmavidyāyām) ब्रह्मविद्ययोः (brahmavidyayoḥ) ब्रह्मविद्यासु (brahmavidyāsu)

References

edit