भरिष्यति

Sanskrit edit

Pronunciation edit

Verb edit

भरिष्यति (bhariṣyati) third-singular present indicative (root भृ, future)

  1. future of भृ (bhṛ)

Conjugation edit

Future: भरिष्यति (bhariṣyáti), भरिष्यते (bhariṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भरिष्यति
bhariṣyáti
भरिष्यतः
bhariṣyátaḥ
भरिष्यन्ति
bhariṣyánti
भरिष्यते
bhariṣyáte
भरिष्येते
bhariṣyéte
भरिष्यन्ते
bhariṣyánte
Second भरिष्यसि
bhariṣyási
भरिष्यथः
bhariṣyáthaḥ
भरिष्यथ
bhariṣyátha
भरिष्यसे
bhariṣyáse
भरिष्येथे
bhariṣyéthe
भरिष्यध्वे
bhariṣyádhve
First भरिष्यामि
bhariṣyā́mi
भरिष्यावः
bhariṣyā́vaḥ
भरिष्यामः
bhariṣyā́maḥ
भरिष्ये
bhariṣyé
भरिष्यावहे
bhariṣyā́vahe
भरिष्यामहे
bhariṣyā́mahe
Participles
भरिष्यत्
bhariṣyát
भरिष्यमाण
bhariṣyámāṇa
Conditional: अभरिष्यत् (ábhariṣyat), अभरिष्यत (ábhariṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभरिष्यत्
ábhariṣyat
अभरिष्यताम्
ábhariṣyatām
अभरिष्यन्
ábhariṣyan
अभरिष्यत
ábhariṣyata
अभरिष्येताम्
ábhariṣyetām
अभरिष्यन्त
ábhariṣyanta
Second अभरिष्यः
ábhariṣyaḥ
अभरिष्यतम्
ábhariṣyatam
अभरिष्यत
ábhariṣyata
अभरिष्यथाः
ábhariṣyathāḥ
अभरिष्येथाम्
ábhariṣyethām
अभरिष्यध्वम्
ábhariṣyadhvam
First अभरिष्यम्
ábhariṣyam
अभरिष्याव
ábhariṣyāva
अभरिष्याम
ábhariṣyāma
अभरिष्ये
ábhariṣye
अभरिष्यावहि
ábhariṣyāvahi
अभरिष्यामहि
ábhariṣyāmahi