भर्जित

Sanskrit edit

Alternative scripts edit

Etymology edit

भर्जयति (bharjayati) +‎ -इत (-ita).

Pronunciation edit

Participle edit

भर्जित (bharjita) past passive causative participle (root भ्रज्ज्)

  1. causative past passive participle of भ्रज्ज् (bhrajj); fried, roasted

Declension edit

Masculine a-stem declension of भर्जित (bharjita)
Singular Dual Plural
Nominative भर्जितः
bharjitaḥ
भर्जितौ / भर्जिता¹
bharjitau / bharjitā¹
भर्जिताः / भर्जितासः¹
bharjitāḥ / bharjitāsaḥ¹
Vocative भर्जित
bharjita
भर्जितौ / भर्जिता¹
bharjitau / bharjitā¹
भर्जिताः / भर्जितासः¹
bharjitāḥ / bharjitāsaḥ¹
Accusative भर्जितम्
bharjitam
भर्जितौ / भर्जिता¹
bharjitau / bharjitā¹
भर्जितान्
bharjitān
Instrumental भर्जितेन
bharjitena
भर्जिताभ्याम्
bharjitābhyām
भर्जितैः / भर्जितेभिः¹
bharjitaiḥ / bharjitebhiḥ¹
Dative भर्जिताय
bharjitāya
भर्जिताभ्याम्
bharjitābhyām
भर्जितेभ्यः
bharjitebhyaḥ
Ablative भर्जितात्
bharjitāt
भर्जिताभ्याम्
bharjitābhyām
भर्जितेभ्यः
bharjitebhyaḥ
Genitive भर्जितस्य
bharjitasya
भर्जितयोः
bharjitayoḥ
भर्जितानाम्
bharjitānām
Locative भर्जिते
bharjite
भर्जितयोः
bharjitayoḥ
भर्जितेषु
bharjiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भर्जिता (bharjitā)
Singular Dual Plural
Nominative भर्जिता
bharjitā
भर्जिते
bharjite
भर्जिताः
bharjitāḥ
Vocative भर्जिते
bharjite
भर्जिते
bharjite
भर्जिताः
bharjitāḥ
Accusative भर्जिताम्
bharjitām
भर्जिते
bharjite
भर्जिताः
bharjitāḥ
Instrumental भर्जितया / भर्जिता¹
bharjitayā / bharjitā¹
भर्जिताभ्याम्
bharjitābhyām
भर्जिताभिः
bharjitābhiḥ
Dative भर्जितायै
bharjitāyai
भर्जिताभ्याम्
bharjitābhyām
भर्जिताभ्यः
bharjitābhyaḥ
Ablative भर्जितायाः / भर्जितायै²
bharjitāyāḥ / bharjitāyai²
भर्जिताभ्याम्
bharjitābhyām
भर्जिताभ्यः
bharjitābhyaḥ
Genitive भर्जितायाः / भर्जितायै²
bharjitāyāḥ / bharjitāyai²
भर्जितयोः
bharjitayoḥ
भर्जितानाम्
bharjitānām
Locative भर्जितायाम्
bharjitāyām
भर्जितयोः
bharjitayoḥ
भर्जितासु
bharjitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भर्जित (bharjita)
Singular Dual Plural
Nominative भर्जितम्
bharjitam
भर्जिते
bharjite
भर्जितानि / भर्जिता¹
bharjitāni / bharjitā¹
Vocative भर्जित
bharjita
भर्जिते
bharjite
भर्जितानि / भर्जिता¹
bharjitāni / bharjitā¹
Accusative भर्जितम्
bharjitam
भर्जिते
bharjite
भर्जितानि / भर्जिता¹
bharjitāni / bharjitā¹
Instrumental भर्जितेन
bharjitena
भर्जिताभ्याम्
bharjitābhyām
भर्जितैः / भर्जितेभिः¹
bharjitaiḥ / bharjitebhiḥ¹
Dative भर्जिताय
bharjitāya
भर्जिताभ्याम्
bharjitābhyām
भर्जितेभ्यः
bharjitebhyaḥ
Ablative भर्जितात्
bharjitāt
भर्जिताभ्याम्
bharjitābhyām
भर्जितेभ्यः
bharjitebhyaḥ
Genitive भर्जितस्य
bharjitasya
भर्जितयोः
bharjitayoḥ
भर्जितानाम्
bharjitānām
Locative भर्जिते
bharjite
भर्जितयोः
bharjitayoḥ
भर्जितेषु
bharjiteṣu
Notes
  • ¹Vedic

Descendants edit

References edit