भिण्डा

Sanskrit edit

 
Sanskrit Wikipedia has an article on:
Wikipedia sa

Alternative forms edit

Etymology edit

Borrowed from Dravidian. Compare Tamil வெண்டை (veṇṭai), Malayalam വെണ്ട (veṇṭa).

Pronunciation edit

Noun edit

भिण्डा (bhiṇḍā) stemf

  1. okra

Declension edit

Feminine ā-stem declension of भिण्डा (bhiṇḍā)
Singular Dual Plural
Nominative भिण्डा
bhiṇḍā
भिण्डे
bhiṇḍe
भिण्डाः
bhiṇḍāḥ
Vocative भिण्डे
bhiṇḍe
भिण्डे
bhiṇḍe
भिण्डाः
bhiṇḍāḥ
Accusative भिण्डाम्
bhiṇḍām
भिण्डे
bhiṇḍe
भिण्डाः
bhiṇḍāḥ
Instrumental भिण्डया / भिण्डा¹
bhiṇḍayā / bhiṇḍā¹
भिण्डाभ्याम्
bhiṇḍābhyām
भिण्डाभिः
bhiṇḍābhiḥ
Dative भिण्डायै
bhiṇḍāyai
भिण्डाभ्याम्
bhiṇḍābhyām
भिण्डाभ्यः
bhiṇḍābhyaḥ
Ablative भिण्डायाः / भिण्डायै²
bhiṇḍāyāḥ / bhiṇḍāyai²
भिण्डाभ्याम्
bhiṇḍābhyām
भिण्डाभ्यः
bhiṇḍābhyaḥ
Genitive भिण्डायाः / भिण्डायै²
bhiṇḍāyāḥ / bhiṇḍāyai²
भिण्डयोः
bhiṇḍayoḥ
भिण्डानाम्
bhiṇḍānām
Locative भिण्डायाम्
bhiṇḍāyām
भिण्डयोः
bhiṇḍayoḥ
भिण्डासु
bhiṇḍāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

Further reading edit