मञ्जुषा

Sanskrit

edit

Pronunciation

edit

Noun

edit

मञ्जुषा (mañjuṣā) stemf

  1. Alternative form of मञ्जूषा (mañjūṣā)

Declension

edit
Feminine ā-stem declension of मञ्जुषा (mañjuṣā)
Singular Dual Plural
Nominative मञ्जुषा
mañjuṣā
मञ्जुषे
mañjuṣe
मञ्जुषाः
mañjuṣāḥ
Vocative मञ्जुषे
mañjuṣe
मञ्जुषे
mañjuṣe
मञ्जुषाः
mañjuṣāḥ
Accusative मञ्जुषाम्
mañjuṣām
मञ्जुषे
mañjuṣe
मञ्जुषाः
mañjuṣāḥ
Instrumental मञ्जुषया / मञ्जुषा¹
mañjuṣayā / mañjuṣā¹
मञ्जुषाभ्याम्
mañjuṣābhyām
मञ्जुषाभिः
mañjuṣābhiḥ
Dative मञ्जुषायै
mañjuṣāyai
मञ्जुषाभ्याम्
mañjuṣābhyām
मञ्जुषाभ्यः
mañjuṣābhyaḥ
Ablative मञ्जुषायाः / मञ्जुषायै²
mañjuṣāyāḥ / mañjuṣāyai²
मञ्जुषाभ्याम्
mañjuṣābhyām
मञ्जुषाभ्यः
mañjuṣābhyaḥ
Genitive मञ्जुषायाः / मञ्जुषायै²
mañjuṣāyāḥ / mañjuṣāyai²
मञ्जुषयोः
mañjuṣayoḥ
मञ्जुषाणाम्
mañjuṣāṇām
Locative मञ्जुषायाम्
mañjuṣāyām
मञ्जुषयोः
mañjuṣayoḥ
मञ्जुषासु
mañjuṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas