Sanskrit edit

Alternative scripts edit

Pronunciation edit

Noun edit

मटती (maṭatī) stemf

  1. alternative form of मटची (maṭacī)

Declension edit

Feminine ī-stem declension of मटती (maṭatī)
Singular Dual Plural
Nominative मटती
maṭatī
मटत्यौ / मटती¹
maṭatyau / maṭatī¹
मटत्यः / मटतीः¹
maṭatyaḥ / maṭatīḥ¹
Vocative मटति
maṭati
मटत्यौ / मटती¹
maṭatyau / maṭatī¹
मटत्यः / मटतीः¹
maṭatyaḥ / maṭatīḥ¹
Accusative मटतीम्
maṭatīm
मटत्यौ / मटती¹
maṭatyau / maṭatī¹
मटतीः
maṭatīḥ
Instrumental मटत्या
maṭatyā
मटतीभ्याम्
maṭatībhyām
मटतीभिः
maṭatībhiḥ
Dative मटत्यै
maṭatyai
मटतीभ्याम्
maṭatībhyām
मटतीभ्यः
maṭatībhyaḥ
Ablative मटत्याः / मटत्यै²
maṭatyāḥ / maṭatyai²
मटतीभ्याम्
maṭatībhyām
मटतीभ्यः
maṭatībhyaḥ
Genitive मटत्याः / मटत्यै²
maṭatyāḥ / maṭatyai²
मटत्योः
maṭatyoḥ
मटतीनाम्
maṭatīnām
Locative मटत्याम्
maṭatyām
मटत्योः
maṭatyoḥ
मटतीषु
maṭatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit