यकारादिपद

Sanskrit

edit

Pronunciation

edit

Noun

edit

यकारादिपद (yakārādipada) stemn

  1. a word beginning with (ya) (euphemistically applied to any form of the root यभ् (yabh, to have sexual intercourse))

Inflection

edit
Neuter a-stem declension of यकारादिपद
Nom. sg. यकारादिपदम् (yakārādipadam)
Gen. sg. यकारादिपदस्य (yakārādipadasya)
Singular Dual Plural
Nominative यकारादिपदम् (yakārādipadam) यकारादिपदे (yakārādipade) यकारादिपदानि (yakārādipadāni)
Vocative यकारादिपद (yakārādipada) यकारादिपदे (yakārādipade) यकारादिपदानि (yakārādipadāni)
Accusative यकारादिपदम् (yakārādipadam) यकारादिपदे (yakārādipade) यकारादिपदानि (yakārādipadāni)
Instrumental यकारादिपदेन (yakārādipadena) यकारादिपदाभ्याम् (yakārādipadābhyām) यकारादिपदैः (yakārādipadaiḥ)
Dative यकारादिपदाय (yakārādipadāya) यकारादिपदाभ्याम् (yakārādipadābhyām) यकारादिपदेभ्यः (yakārādipadebhyaḥ)
Ablative यकारादिपदात् (yakārādipadāt) यकारादिपदाभ्याम् (yakārādipadābhyām) यकारादिपदेभ्यः (yakārādipadebhyaḥ)
Genitive यकारादिपदस्य (yakārādipadasya) यकारादिपदयोः (yakārādipadayoḥ) यकारादिपदानाम् (yakārādipadānām)
Locative यकारादिपदे (yakārādipade) यकारादिपदयोः (yakārādipadayoḥ) यकारादिपदेषु (yakārādipadeṣu)

References

edit