यातयामन्

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Adjective

edit

यातयामन् (yātáyāman) stem

  1. Alternative form of यातयाम (yātáyāma)

Declension

edit
Masculine an-stem declension of यातयामन् (yātáyāman)
Singular Dual Plural
Nominative यातयामा
yātáyāmā
यातयामानौ / यातयामाना¹
yātáyāmānau / yātáyāmānā¹
यातयामानः
yātáyāmānaḥ
Vocative यातयामन्
yā́tayāman
यातयामानौ / यातयामाना¹
yā́tayāmānau / yā́tayāmānā¹
यातयामानः
yā́tayāmānaḥ
Accusative यातयामानम्
yātáyāmānam
यातयामानौ / यातयामाना¹
yātáyāmānau / yātáyāmānā¹
यातयाम्नः
yātáyāmnaḥ
Instrumental यातयाम्ना
yātáyāmnā
यातयामभ्याम्
yātáyāmabhyām
यातयामभिः
yātáyāmabhiḥ
Dative यातयाम्ने
yātáyāmne
यातयामभ्याम्
yātáyāmabhyām
यातयामभ्यः
yātáyāmabhyaḥ
Ablative यातयाम्नः
yātáyāmnaḥ
यातयामभ्याम्
yātáyāmabhyām
यातयामभ्यः
yātáyāmabhyaḥ
Genitive यातयाम्नः
yātáyāmnaḥ
यातयाम्नोः
yātáyāmnoḥ
यातयाम्नाम्
yātáyāmnām
Locative यातयाम्नि / यातयामनि / यातयामन्¹
yātáyāmni / yātáyāmani / yātáyāman¹
यातयाम्नोः
yātáyāmnoḥ
यातयामसु
yātáyāmasu
Notes
  • ¹Vedic
Feminine ī-stem declension of यातयाम्नी (yātáyāmnī)
Singular Dual Plural
Nominative यातयाम्नी
yātáyāmnī
यातयाम्न्यौ / यातयाम्नी¹
yātáyāmnyau / yātáyāmnī¹
यातयाम्न्यः / यातयाम्नीः¹
yātáyāmnyaḥ / yātáyāmnīḥ¹
Vocative यातयाम्नि
yā́tayāmni
यातयाम्न्यौ / यातयाम्नी¹
yā́tayāmnyau / yā́tayāmnī¹
यातयाम्न्यः / यातयाम्नीः¹
yā́tayāmnyaḥ / yā́tayāmnīḥ¹
Accusative यातयाम्नीम्
yātáyāmnīm
यातयाम्न्यौ / यातयाम्नी¹
yātáyāmnyau / yātáyāmnī¹
यातयाम्नीः
yātáyāmnīḥ
Instrumental यातयाम्न्या
yātáyāmnyā
यातयाम्नीभ्याम्
yātáyāmnībhyām
यातयाम्नीभिः
yātáyāmnībhiḥ
Dative यातयाम्न्यै
yātáyāmnyai
यातयाम्नीभ्याम्
yātáyāmnībhyām
यातयाम्नीभ्यः
yātáyāmnībhyaḥ
Ablative यातयाम्न्याः / यातयाम्न्यै²
yātáyāmnyāḥ / yātáyāmnyai²
यातयाम्नीभ्याम्
yātáyāmnībhyām
यातयाम्नीभ्यः
yātáyāmnībhyaḥ
Genitive यातयाम्न्याः / यातयाम्न्यै²
yātáyāmnyāḥ / yātáyāmnyai²
यातयाम्न्योः
yātáyāmnyoḥ
यातयाम्नीनाम्
yātáyāmnīnām
Locative यातयाम्न्याम्
yātáyāmnyām
यातयाम्न्योः
yātáyāmnyoḥ
यातयाम्नीषु
yātáyāmnīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter an-stem declension of यातयामन् (yātáyāman)
Singular Dual Plural
Nominative यातयाम
yātáyāma
यातयाम्नी / यातयामनी
yātáyāmnī / yātáyāmanī
यातयामानि / यातयाम¹ / यातयामा¹
yātáyāmāni / yātáyāma¹ / yātáyāmā¹
Vocative यातयामन् / यातयाम
yā́tayāman / yā́tayāma
यातयाम्नी / यातयामनी
yā́tayāmnī / yā́tayāmanī
यातयामानि / यातयाम¹ / यातयामा¹
yā́tayāmāni / yā́tayāma¹ / yā́tayāmā¹
Accusative यातयाम
yātáyāma
यातयाम्नी / यातयामनी
yātáyāmnī / yātáyāmanī
यातयामानि / यातयाम¹ / यातयामा¹
yātáyāmāni / yātáyāma¹ / yātáyāmā¹
Instrumental यातयाम्ना
yātáyāmnā
यातयामभ्याम्
yātáyāmabhyām
यातयामभिः
yātáyāmabhiḥ
Dative यातयाम्ने
yātáyāmne
यातयामभ्याम्
yātáyāmabhyām
यातयामभ्यः
yātáyāmabhyaḥ
Ablative यातयाम्नः
yātáyāmnaḥ
यातयामभ्याम्
yātáyāmabhyām
यातयामभ्यः
yātáyāmabhyaḥ
Genitive यातयाम्नः
yātáyāmnaḥ
यातयाम्नोः
yātáyāmnoḥ
यातयाम्नाम्
yātáyāmnām
Locative यातयाम्नि / यातयामनि / यातयामन्¹
yātáyāmni / yātáyāmani / yātáyāman¹
यातयाम्नोः
yātáyāmnoḥ
यातयामसु
yātáyāmasu
Notes
  • ¹Vedic

References

edit