Sanskrit edit

Pronunciation edit

Noun edit

युज्य (yújya) stemn

  1. union , alliance , relationship

Declension edit

Neuter a-stem declension of युज्य (yújya)
Singular Dual Plural
Nominative युज्यम्
yújyam
युज्ये
yújye
युज्यानि / युज्या¹
yújyāni / yújyā¹
Vocative युज्य
yújya
युज्ये
yújye
युज्यानि / युज्या¹
yújyāni / yújyā¹
Accusative युज्यम्
yújyam
युज्ये
yújye
युज्यानि / युज्या¹
yújyāni / yújyā¹
Instrumental युज्येन
yújyena
युज्याभ्याम्
yújyābhyām
युज्यैः / युज्येभिः¹
yújyaiḥ / yújyebhiḥ¹
Dative युज्याय
yújyāya
युज्याभ्याम्
yújyābhyām
युज्येभ्यः
yújyebhyaḥ
Ablative युज्यात्
yújyāt
युज्याभ्याम्
yújyābhyām
युज्येभ्यः
yújyebhyaḥ
Genitive युज्यस्य
yújyasya
युज्ययोः
yújyayoḥ
युज्यानाम्
yújyānām
Locative युज्ये
yújye
युज्ययोः
yújyayoḥ
युज्येषु
yújyeṣu
Notes
  • ¹Vedic