See also: रसभ

Sanskrit edit

Noun edit

रासभी (rāsabhī) stemf

  1. female donkey, she-ass

Declension edit

Invalid params in call to Template:sa-decl-noun-ī: 3=rāsa; 4=bh

Feminine ī-stem declension of रासभी
Nom. sg. रासभी (rāsabhī)
Gen. sg. रासभ्याः (rāsabhyāḥ)
Singular Dual Plural
Nominative रासभी (rāsabhī) रासभ्यौ (rāsabhyau) रासभ्यः (rāsabhyaḥ)
Vocative रासभि (rāsabhi) रासभ्यौ (rāsabhyau) रासभ्यः (rāsabhyaḥ)
Accusative रासभीम् (rāsabhīm) रासभ्यौ (rāsabhyau) रासभीः (rāsabhīḥ)
Instrumental रासभ्या (rāsabhyā) रासभीभ्याम् (rāsabhībhyām) रासभीभिः (rāsabhībhiḥ)
Dative रासभ्यै (rāsabhyai) रासभीभ्याम् (rāsabhībhyām) रासभीभ्यः (rāsabhībhyaḥ)
Ablative रासभ्याः (rāsabhyāḥ) रासभीभ्याम् (rāsabhībhyām) रासभीभ्यः (rāsabhībhyaḥ)
Genitive रासभ्याः (rāsabhyāḥ) रासभ्योः (rāsabhyoḥ) रासभीनाम् (rāsabhīnām)
Locative रासभ्याम् (rāsabhyām) रासभ्योः (rāsabhyoḥ) रासभीषु (rāsabhīṣu)