रुणद्धि

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-European *lu-né-dʰ-ti ~ *lu-n-dʰ-énti, nasal infix present of *lewdʰ.[1]

Pronunciation

edit

Verb

edit

रुणद्धि (ruṇáddhi) third-singular indicative (class 7, type UP, root रुध्)

  1. present of रुध् (rudh, to obstruct)

Conjugation

edit
Present: रुणद्धि (ruṇáddhi), रुन्द्धे (runddhé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रुणद्धि
ruṇáddhi
रुन्द्धः
runddháḥ
रुन्धन्ति
rundhánti
रुन्द्धे
runddhé
रुन्धाते
rundhā́te
रुन्धते
rundháte
Second रुणत्सि
ruṇátsi
रुन्द्धः
runddháḥ
रुन्द्ध
runddhá
रुन्त्से
runtsé
रुन्धाथे
rundhā́the
रुन्द्ध्वे
runddhvé
First रुणध्मि
ruṇádhmi
रुन्ध्वः
rundhváḥ
रुन्ध्मः / रुन्ध्मसि¹
rundhmáḥ / rundhmási¹
रुन्धे
rundhé
रुन्ध्वहे
rundhváhe
रुन्ध्महे
rundhmáhe
Imperative
Third रुणद्धु
ruṇáddhu
रुन्द्धाम्
runddhā́m
रुन्धन्तु
rundhántu
रुन्द्धाम्
runddhā́m
रुन्धाताम्
rundhā́tām
रुन्धताम्
rundhátām
Second रुन्द्धि
runddhí
रुन्द्धम्
runddhám
रुन्द्ध
runddhá
रुन्त्स्व
runtsvá
रुन्धाथाम्
rundhā́thām
रुन्द्ध्वम्
runddhvám
First रुणधानि
ruṇádhāni
रुणधाव
ruṇádhāva
रुणधाम
ruṇádhāma
रुणधै
ruṇádhai
रुणधावहै
ruṇádhāvahai
रुणधामहै
ruṇádhāmahai
Optative/Potential
Third रुन्ध्यात्
rundhyā́t
रुन्ध्याताम्
rundhyā́tām
रुन्ध्युः
rundhyúḥ
रुन्धीत
rundhītá
रुन्धीयाताम्
rundhīyā́tām
रुन्धीरन्
rundhīrán
Second रुन्ध्याः
rundhyā́ḥ
रुन्ध्यातम्
rundhyā́tam
रुन्ध्यात
rundhyā́ta
रुन्धीथाः
rundhīthā́ḥ
रुन्धीयाथाम्
rundhīyā́thām
रुन्धीध्वम्
rundhīdhvám
First रुन्ध्याम्
rundhyā́m
रुन्ध्याव
rundhyā́va
रुन्ध्याम
rundhyā́ma
रुन्धीय
rundhīyá
रुन्धीवहि
rundhīváhi
रुन्धीमहि
rundhīmáhi
Subjunctive
Third रुणधत् / रुणधति
ruṇádhat / ruṇádhati
रुणधतः
ruṇádhataḥ
रुणधन्
ruṇádhan
रुणधते / रुणधातै
ruṇádhate / ruṇádhātai
रुणधैते
ruṇádhaite
रुणधन्त / रुणधान्तै
ruṇádhanta / ruṇádhāntai
Second रुणधः / रुणधसि
ruṇádhaḥ / ruṇádhasi
रुणधथः
ruṇádhathaḥ
रुणधथ
ruṇádhatha
रुणधसे / रुणधासै
ruṇádhase / ruṇádhāsai
रुणधैथे
ruṇádhaithe
रुणधाध्वै
ruṇádhādhvai
First रुणधानि / रुणधा
ruṇádhāni / ruṇádhā
रुणधाव
ruṇádhāva
रुणधाम
ruṇádhāma
रुणधै
ruṇádhai
रुणधावहै
ruṇádhāvahai
रुणधामहै
ruṇádhāmahai
Participles
रुन्धत्
rundhát
रुन्धान
rundhāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अरुणत् (áruṇat), अरुन्द्ध (árunddha)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरुणत्
áruṇat
अरुन्द्धाम्
árunddhām
अरुन्धन्
árundhan
अरुन्द्ध
árunddha
अरुन्धाताम्
árundhātām
अरुन्धत
árundhata
Second अरुणत्
áruṇat
अरुन्द्धम्
árunddham
अरुन्द्ध
árunddha
अरुन्द्धाः
árunddhāḥ
अरुन्धाथाम्
árundhāthām
अरुन्द्ध्वम्
árunddhvam
First अरुणधम्
áruṇadham
अरुन्ध्व
árundhva
अरुन्ध्म
árundhma
अरुन्धि
árundhi
अरुन्ध्वहि
árundhvahi
अरुन्ध्महि
árundhmahi

The first plural present indicative रुध्मः (rudhmaḥ) (in Atharvaveda) has been interpreted as coming from रुन्ध्मः (rundhmaḥ) by dissimilation of the first nasal, instead of being a class 2 verb.[2] Similarly, अरुध्म (arudhma) probably comes from अरुन्ध्म (arundhma), rather than being a root aorist.

References

edit
  1. ^ Rix, Helmut, editor (2001), “*leu̯dʰ-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 415
  2. ^ Hoffmann, Karl, et al. (1975), Aufsätze zur Indoiranistik, page 366.