लाञ्छित

Sanskrit edit

Alternative scripts edit

Etymology edit

From the root लाञ्छ् (lāñch) +‎ -इत (-ita).

Pronunciation edit

Adjective edit

लाञ्छित (lāñchita) stem

  1. marked, decorated, characterised by, endowed or furnished with

Declension edit

Masculine a-stem declension of लाञ्छित (lāñchita)
Singular Dual Plural
Nominative लाञ्छितः
lāñchitaḥ
लाञ्छितौ / लाञ्छिता¹
lāñchitau / lāñchitā¹
लाञ्छिताः / लाञ्छितासः¹
lāñchitāḥ / lāñchitāsaḥ¹
Vocative लाञ्छित
lāñchita
लाञ्छितौ / लाञ्छिता¹
lāñchitau / lāñchitā¹
लाञ्छिताः / लाञ्छितासः¹
lāñchitāḥ / lāñchitāsaḥ¹
Accusative लाञ्छितम्
lāñchitam
लाञ्छितौ / लाञ्छिता¹
lāñchitau / lāñchitā¹
लाञ्छितान्
lāñchitān
Instrumental लाञ्छितेन
lāñchitena
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितैः / लाञ्छितेभिः¹
lāñchitaiḥ / lāñchitebhiḥ¹
Dative लाञ्छिताय
lāñchitāya
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Ablative लाञ्छितात्
lāñchitāt
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Genitive लाञ्छितस्य
lāñchitasya
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितानाम्
lāñchitānām
Locative लाञ्छिते
lāñchite
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितेषु
lāñchiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लाञ्छिता (lāñchitā)
Singular Dual Plural
Nominative लाञ्छिता
lāñchitā
लाञ्छिते
lāñchite
लाञ्छिताः
lāñchitāḥ
Vocative लाञ्छिते
lāñchite
लाञ्छिते
lāñchite
लाञ्छिताः
lāñchitāḥ
Accusative लाञ्छिताम्
lāñchitām
लाञ्छिते
lāñchite
लाञ्छिताः
lāñchitāḥ
Instrumental लाञ्छितया / लाञ्छिता¹
lāñchitayā / lāñchitā¹
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छिताभिः
lāñchitābhiḥ
Dative लाञ्छितायै
lāñchitāyai
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छिताभ्यः
lāñchitābhyaḥ
Ablative लाञ्छितायाः / लाञ्छितायै²
lāñchitāyāḥ / lāñchitāyai²
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छिताभ्यः
lāñchitābhyaḥ
Genitive लाञ्छितायाः / लाञ्छितायै²
lāñchitāyāḥ / lāñchitāyai²
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितानाम्
lāñchitānām
Locative लाञ्छितायाम्
lāñchitāyām
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितासु
lāñchitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लाञ्छित (lāñchita)
Singular Dual Plural
Nominative लाञ्छितम्
lāñchitam
लाञ्छिते
lāñchite
लाञ्छितानि / लाञ्छिता¹
lāñchitāni / lāñchitā¹
Vocative लाञ्छित
lāñchita
लाञ्छिते
lāñchite
लाञ्छितानि / लाञ्छिता¹
lāñchitāni / lāñchitā¹
Accusative लाञ्छितम्
lāñchitam
लाञ्छिते
lāñchite
लाञ्छितानि / लाञ्छिता¹
lāñchitāni / lāñchitā¹
Instrumental लाञ्छितेन
lāñchitena
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितैः / लाञ्छितेभिः¹
lāñchitaiḥ / lāñchitebhiḥ¹
Dative लाञ्छिताय
lāñchitāya
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Ablative लाञ्छितात्
lāñchitāt
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Genitive लाञ्छितस्य
lāñchitasya
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितानाम्
lāñchitānām
Locative लाञ्छिते
lāñchite
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितेषु
lāñchiteṣu
Notes
  • ¹Vedic

Descendants edit

  • Hindi: लांछित (lāñchit)

References edit