Sanskrit edit

Pronunciation edit

Noun edit

लाबू (lābū) stemf

  1. Alternative form of अलाबु (alābu)

Declension edit

Feminine ū-stem declension of लाबू (lābū)
Singular Dual Plural
Nominative लाबूः
lābūḥ
लाब्वौ / लाबू¹
lābvau / lābū¹
लाब्वः / लाबूः¹
lābvaḥ / lābūḥ¹
Vocative लाबु
lābu
लाब्वौ / लाबू¹
lābvau / lābū¹
लाब्वः / लाबूः¹
lābvaḥ / lābūḥ¹
Accusative लाबूम्
lābūm
लाब्वौ / लाबू¹
lābvau / lābū¹
लाबूः
lābūḥ
Instrumental लाब्वा
lābvā
लाबूभ्याम्
lābūbhyām
लाबूभिः
lābūbhiḥ
Dative लाब्वै
lābvai
लाबूभ्याम्
lābūbhyām
लाबूभ्यः
lābūbhyaḥ
Ablative लाब्वाः / लाब्वै²
lābvāḥ / lābvai²
लाबूभ्याम्
lābūbhyām
लाबूभ्यः
lābūbhyaḥ
Genitive लाब्वाः / लाब्वै²
lābvāḥ / lābvai²
लाब्वोः
lābvoḥ
लाबूनाम्
lābūnām
Locative लाब्वाम्
lābvām
लाब्वोः
lābvoḥ
लाबूषु
lābūṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas