लिङ्गाग्र

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From लिङ्ग (liṅga, penis) +‎ अग्र (ágra, forward, ahead).

Pronunciation

edit

Noun

edit

लिङ्गाग्र (liṅgāgra) stemn

  1. the glans penis
    Synonyms: see Thesaurus:लिङ्गाग्र

Declension

edit
Neuter a-stem declension of लिङ्गाग्र (liṅgāgra)
Singular Dual Plural
Nominative लिङ्गाग्रम्
liṅgāgram
लिङ्गाग्रे
liṅgāgre
लिङ्गाग्राणि / लिङ्गाग्रा¹
liṅgāgrāṇi / liṅgāgrā¹
Vocative लिङ्गाग्र
liṅgāgra
लिङ्गाग्रे
liṅgāgre
लिङ्गाग्राणि / लिङ्गाग्रा¹
liṅgāgrāṇi / liṅgāgrā¹
Accusative लिङ्गाग्रम्
liṅgāgram
लिङ्गाग्रे
liṅgāgre
लिङ्गाग्राणि / लिङ्गाग्रा¹
liṅgāgrāṇi / liṅgāgrā¹
Instrumental लिङ्गाग्रेण
liṅgāgreṇa
लिङ्गाग्राभ्याम्
liṅgāgrābhyām
लिङ्गाग्रैः / लिङ्गाग्रेभिः¹
liṅgāgraiḥ / liṅgāgrebhiḥ¹
Dative लिङ्गाग्राय
liṅgāgrāya
लिङ्गाग्राभ्याम्
liṅgāgrābhyām
लिङ्गाग्रेभ्यः
liṅgāgrebhyaḥ
Ablative लिङ्गाग्रात्
liṅgāgrāt
लिङ्गाग्राभ्याम्
liṅgāgrābhyām
लिङ्गाग्रेभ्यः
liṅgāgrebhyaḥ
Genitive लिङ्गाग्रस्य
liṅgāgrasya
लिङ्गाग्रयोः
liṅgāgrayoḥ
लिङ्गाग्राणाम्
liṅgāgrāṇām
Locative लिङ्गाग्रे
liṅgāgre
लिङ्गाग्रयोः
liṅgāgrayoḥ
लिङ्गाग्रेषु
liṅgāgreṣu
Notes
  • ¹Vedic

Descendants

edit
  • Hindi: लिंगाग्र (liṅgāgra) (learned)

Further reading

edit