Sanskrit

edit

Pronunciation

edit

Noun

edit

लेण्ड (leṇḍa) stemn

  1. Alternative form of लण्ड (laṇḍa, excrement)

Declension

edit
Neuter a-stem declension of लेण्ड (leṇḍa)
Singular Dual Plural
Nominative लेण्डम्
leṇḍam
लेण्डे
leṇḍe
लेण्डानि / लेण्डा¹
leṇḍāni / leṇḍā¹
Vocative लेण्ड
leṇḍa
लेण्डे
leṇḍe
लेण्डानि / लेण्डा¹
leṇḍāni / leṇḍā¹
Accusative लेण्डम्
leṇḍam
लेण्डे
leṇḍe
लेण्डानि / लेण्डा¹
leṇḍāni / leṇḍā¹
Instrumental लेण्डेन
leṇḍena
लेण्डाभ्याम्
leṇḍābhyām
लेण्डैः / लेण्डेभिः¹
leṇḍaiḥ / leṇḍebhiḥ¹
Dative लेण्डाय
leṇḍāya
लेण्डाभ्याम्
leṇḍābhyām
लेण्डेभ्यः
leṇḍebhyaḥ
Ablative लेण्डात्
leṇḍāt
लेण्डाभ्याम्
leṇḍābhyām
लेण्डेभ्यः
leṇḍebhyaḥ
Genitive लेण्डस्य
leṇḍasya
लेण्डयोः
leṇḍayoḥ
लेण्डानाम्
leṇḍānām
Locative लेण्डे
leṇḍe
लेण्डयोः
leṇḍayoḥ
लेण्डेषु
leṇḍeṣu
Notes
  • ¹Vedic