Sanskrit

edit

Etymology

edit

Feminine form of वंशा (vaṃśā).

Pronunciation

edit

Noun

edit

वंशी (vaṃśī) stemf

  1. flute, pipe

Declension

edit
Feminine ī-stem declension of वंशी (vaṃśī)
Singular Dual Plural
Nominative वंशी
vaṃśī
वंश्यौ / वंशी¹
vaṃśyau / vaṃśī¹
वंश्यः / वंशीः¹
vaṃśyaḥ / vaṃśīḥ¹
Vocative वंशि
vaṃśi
वंश्यौ / वंशी¹
vaṃśyau / vaṃśī¹
वंश्यः / वंशीः¹
vaṃśyaḥ / vaṃśīḥ¹
Accusative वंशीम्
vaṃśīm
वंश्यौ / वंशी¹
vaṃśyau / vaṃśī¹
वंशीः
vaṃśīḥ
Instrumental वंश्या
vaṃśyā
वंशीभ्याम्
vaṃśībhyām
वंशीभिः
vaṃśībhiḥ
Dative वंश्यै
vaṃśyai
वंशीभ्याम्
vaṃśībhyām
वंशीभ्यः
vaṃśībhyaḥ
Ablative वंश्याः / वंश्यै²
vaṃśyāḥ / vaṃśyai²
वंशीभ्याम्
vaṃśībhyām
वंशीभ्यः
vaṃśībhyaḥ
Genitive वंश्याः / वंश्यै²
vaṃśyāḥ / vaṃśyai²
वंश्योः
vaṃśyoḥ
वंशीनाम्
vaṃśīnām
Locative वंश्याम्
vaṃśyām
वंश्योः
vaṃśyoḥ
वंशीषु
vaṃśīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit

References

edit
  • Apte, Macdonell (2022) “वंशी”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “vaṃśī”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press