वञ्चति

Sanskrit edit

Alternative forms edit

Etymology edit

Inherited from Proto-Indo-Iranian *wánčati, from Proto-Indo-European *wénk-eti, from Proto-Indo-European *wenk- (to bend).

Pronunciation edit

Verb edit

वञ्चति (vañcati) third-singular present indicative (root वञ्च्, class 1, type P)

  1. to move or wander away; to go astray
  2. to stagger, totter

Conjugation edit

Present: वञ्चति (váñcati), वञ्चते (váñcate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third वञ्चति
váñcati
वञ्चतः
váñcataḥ
वञ्चन्ति
váñcanti
वञ्चते
váñcate
वञ्चेते
váñcete
वञ्चन्ते
váñcante
Second वञ्चसि
váñcasi
वञ्चथः
váñcathaḥ
वञ्चथ
váñcatha
वञ्चसे
váñcase
वञ्चेथे
váñcethe
वञ्चध्वे
váñcadhve
First वञ्चामि
váñcāmi
वञ्चावः
váñcāvaḥ
वञ्चामः
váñcāmaḥ
वञ्चे
váñce
वञ्चावहे
váñcāvahe
वञ्चामहे
váñcāmahe
Imperative
Third वञ्चतु
váñcatu
वञ्चताम्
váñcatām
वञ्चन्तु
váñcantu
वञ्चताम्
váñcatām
वञ्चेताम्
váñcetām
वञ्चन्ताम्
váñcantām
Second वञ्च
váñca
वञ्चतम्
váñcatam
वञ्चत
váñcata
वञ्चस्व
váñcasva
वञ्चेथाम्
váñcethām
वञ्चध्वम्
váñcadhvam
First वञ्चानि
váñcāni
वञ्चाव
váñcāva
वञ्चाम
váñcāma
वञ्चै
váñcai
वञ्चावहै
váñcāvahai
वञ्चामहै
váñcāmahai
Optative/Potential
Third वञ्चेत्
váñcet
वञ्चेताम्
váñcetām
वञ्चेयुः
váñceyuḥ
वञ्चेत
váñceta
वञ्चेयाताम्
váñceyātām
वञ्चेरन्
váñceran
Second वञ्चेः
váñceḥ
वञ्चेतम्
váñcetam
वञ्चेत
váñceta
वञ्चेथाः
váñcethāḥ
वञ्चेयाथाम्
váñceyāthām
वञ्चेध्वम्
váñcedhvam
First वञ्चेयम्
váñceyam
वञ्चेव
váñceva
वञ्चेम
váñcema
वञ्चेय
váñceya
वञ्चेवहि
váñcevahi
वञ्चेमहि
váñcemahi
Participles
वञ्चत्
váñcat
वञ्चमान
váñcamāna
Imperfect: अवञ्चत् (ávañcat), अवञ्चत (ávañcata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अवञ्चत्
ávañcat
अवञ्चताम्
ávañcatām
अवञ्चन्
ávañcan
अवञ्चत
ávañcata
अवञ्चेताम्
ávañcetām
अवञ्चन्त
ávañcanta
Second अवञ्चः
ávañcaḥ
अवञ्चतम्
ávañcatam
अवञ्चत
ávañcata
अवञ्चथाः
ávañcathāḥ
अवञ्चेथाम्
ávañcethām
अवञ्चध्वम्
ávañcadhvam
First अवञ्चम्
ávañcam
अवञ्चाव
ávañcāva
अवञ्चाम
ávañcāma
अवञ्चे
ávañce
अवञ्चावहि
ávañcāvahi
अवञ्चामहि
ávañcāmahi

Descendants edit

References edit