वञ्चना

Sanskrit edit

Alternative forms edit

Pronunciation edit

Noun edit

वञ्चना (vañcanā) stemf

  1. feminine of वञ्चन (vañcana)

Declension edit

Feminine ā-stem declension of वञ्चना (vañcanā)
Singular Dual Plural
Nominative वञ्चना
vañcanā
वञ्चने
vañcane
वञ्चनाः
vañcanāḥ
Vocative वञ्चने
vañcane
वञ्चने
vañcane
वञ्चनाः
vañcanāḥ
Accusative वञ्चनाम्
vañcanām
वञ्चने
vañcane
वञ्चनाः
vañcanāḥ
Instrumental वञ्चनया / वञ्चना¹
vañcanayā / vañcanā¹
वञ्चनाभ्याम्
vañcanābhyām
वञ्चनाभिः
vañcanābhiḥ
Dative वञ्चनायै
vañcanāyai
वञ्चनाभ्याम्
vañcanābhyām
वञ्चनाभ्यः
vañcanābhyaḥ
Ablative वञ्चनायाः / वञ्चनायै²
vañcanāyāḥ / vañcanāyai²
वञ्चनाभ्याम्
vañcanābhyām
वञ्चनाभ्यः
vañcanābhyaḥ
Genitive वञ्चनायाः / वञ्चनायै²
vañcanāyāḥ / vañcanāyai²
वञ्चनयोः
vañcanayoḥ
वञ्चनानाम्
vañcanānām
Locative वञ्चनायाम्
vañcanāyām
वञ्चनयोः
vañcanayoḥ
वञ्चनासु
vañcanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References edit