वपुष्या

Sanskrit

edit

Pronunciation

edit

Noun

edit

वपुष्या (vapuṣyā́) stemf

  1. wonder, astonishment

Declension

edit
Feminine ā-stem declension of वपुष्या (vapuṣyā́)
Singular Dual Plural
Nominative वपुष्या
vapuṣyā́
वपुष्ये
vapuṣyé
वपुष्याः
vapuṣyā́ḥ
Vocative वपुष्ये
vápuṣye
वपुष्ये
vápuṣye
वपुष्याः
vápuṣyāḥ
Accusative वपुष्याम्
vapuṣyā́m
वपुष्ये
vapuṣyé
वपुष्याः
vapuṣyā́ḥ
Instrumental वपुष्यया / वपुष्या¹
vapuṣyáyā / vapuṣyā́¹
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्याभिः
vapuṣyā́bhiḥ
Dative वपुष्यायै
vapuṣyā́yai
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्याभ्यः
vapuṣyā́bhyaḥ
Ablative वपुष्यायाः / वपुष्यायै²
vapuṣyā́yāḥ / vapuṣyā́yai²
वपुष्याभ्याम्
vapuṣyā́bhyām
वपुष्याभ्यः
vapuṣyā́bhyaḥ
Genitive वपुष्यायाः / वपुष्यायै²
vapuṣyā́yāḥ / vapuṣyā́yai²
वपुष्ययोः
vapuṣyáyoḥ
वपुष्याणाम्
vapuṣyā́ṇām
Locative वपुष्यायाम्
vapuṣyā́yām
वपुष्ययोः
vapuṣyáyoḥ
वपुष्यासु
vapuṣyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas