Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From the root वे (ve, to weave).

Pronunciation

edit

Noun

edit

वाणि (vā́ṇi) stemf

  1. weaving
  2. weaver's loom
  3. voice, speech
  4. a species of meter
  5. cloud
  6. price, value

Declension

edit
Feminine i-stem declension of वाणि (vā́ṇi)
Singular Dual Plural
Nominative वाणिः
vā́ṇiḥ
वाणी
vā́ṇī
वाणयः
vā́ṇayaḥ
Vocative वाणे
vā́ṇe
वाणी
vā́ṇī
वाणयः
vā́ṇayaḥ
Accusative वाणिम्
vā́ṇim
वाणी
vā́ṇī
वाणीः
vā́ṇīḥ
Instrumental वाण्या / वाणी¹
vā́ṇyā / vā́ṇī¹
वाणिभ्याम्
vā́ṇibhyām
वाणिभिः
vā́ṇibhiḥ
Dative वाणये / वाण्यै² / वाणी¹
vā́ṇaye / vā́ṇyai² / vā́ṇī¹
वाणिभ्याम्
vā́ṇibhyām
वाणिभ्यः
vā́ṇibhyaḥ
Ablative वाणेः / वाण्याः² / वाण्यै³
vā́ṇeḥ / vā́ṇyāḥ² / vā́ṇyai³
वाणिभ्याम्
vā́ṇibhyām
वाणिभ्यः
vā́ṇibhyaḥ
Genitive वाणेः / वाण्याः² / वाण्यै³
vā́ṇeḥ / vā́ṇyāḥ² / vā́ṇyai³
वाण्योः
vā́ṇyoḥ
वाणीनाम्
vā́ṇīnām
Locative वाणौ / वाण्याम्² / वाणा¹
vā́ṇau / vā́ṇyām² / vā́ṇā¹
वाण्योः
vā́ṇyoḥ
वाणिषु
vā́ṇiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

edit
  • Telugu: వాణి (vāṇi)

References

edit