वालुका

Sanskrit edit

Alternative forms edit

Pronunciation edit

Noun edit

वालुका (vālukā) stemf

  1. sand, gravel

Declension edit

Feminine ā-stem declension of वालुका (vālukā)
Singular Dual Plural
Nominative वालुका
vālukā
वालुके
vāluke
वालुकाः
vālukāḥ
Vocative वालुके
vāluke
वालुके
vāluke
वालुकाः
vālukāḥ
Accusative वालुकाम्
vālukām
वालुके
vāluke
वालुकाः
vālukāḥ
Instrumental वालुकया / वालुका¹
vālukayā / vālukā¹
वालुकाभ्याम्
vālukābhyām
वालुकाभिः
vālukābhiḥ
Dative वालुकायै
vālukāyai
वालुकाभ्याम्
vālukābhyām
वालुकाभ्यः
vālukābhyaḥ
Ablative वालुकायाः / वालुकायै²
vālukāyāḥ / vālukāyai²
वालुकाभ्याम्
vālukābhyām
वालुकाभ्यः
vālukābhyaḥ
Genitive वालुकायाः / वालुकायै²
vālukāyāḥ / vālukāyai²
वालुकयोः
vālukayoḥ
वालुकानाम्
vālukānām
Locative वालुकायाम्
vālukāyām
वालुकयोः
vālukayoḥ
वालुकासु
vālukāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants edit

References edit