वाल्मीक

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Vṛddhi derivative of वल्मीक (valmīka)

Pronunciation

edit

Noun

edit

वाल्मीक (vālmīka) stemm

  1. coming from, or belonging to an anthill.

Declension

edit
Masculine a-stem declension of वाल्मीक (vālmīka)
Singular Dual Plural
Nominative वाल्मीकः
vālmīkaḥ
वाल्मीकौ / वाल्मीका¹
vālmīkau / vālmīkā¹
वाल्मीकाः / वाल्मीकासः¹
vālmīkāḥ / vālmīkāsaḥ¹
Vocative वाल्मीक
vālmīka
वाल्मीकौ / वाल्मीका¹
vālmīkau / vālmīkā¹
वाल्मीकाः / वाल्मीकासः¹
vālmīkāḥ / vālmīkāsaḥ¹
Accusative वाल्मीकम्
vālmīkam
वाल्मीकौ / वाल्मीका¹
vālmīkau / vālmīkā¹
वाल्मीकान्
vālmīkān
Instrumental वाल्मीकेन
vālmīkena
वाल्मीकाभ्याम्
vālmīkābhyām
वाल्मीकैः / वाल्मीकेभिः¹
vālmīkaiḥ / vālmīkebhiḥ¹
Dative वाल्मीकाय
vālmīkāya
वाल्मीकाभ्याम्
vālmīkābhyām
वाल्मीकेभ्यः
vālmīkebhyaḥ
Ablative वाल्मीकात्
vālmīkāt
वाल्मीकाभ्याम्
vālmīkābhyām
वाल्मीकेभ्यः
vālmīkebhyaḥ
Genitive वाल्मीकस्य
vālmīkasya
वाल्मीकयोः
vālmīkayoḥ
वाल्मीकानाम्
vālmīkānām
Locative वाल्मीके
vālmīke
वाल्मीकयोः
vālmīkayoḥ
वाल्मीकेषु
vālmīkeṣu
Notes
  • ¹Vedic