Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *wā́ćiH.

Pronunciation

edit

Noun

edit

वाशी (vā́śī) stemf

  1. adze, axe

Declension

edit
Feminine ī-stem declension of वाशी (vā́śī)
Singular Dual Plural
Nominative वाशी
vā́śī
वाश्यौ / वाशी¹
vā́śyau / vā́śī¹
वाश्यः / वाशीः¹
vā́śyaḥ / vā́śīḥ¹
Vocative वाशि
vā́śi
वाश्यौ / वाशी¹
vā́śyau / vā́śī¹
वाश्यः / वाशीः¹
vā́śyaḥ / vā́śīḥ¹
Accusative वाशीम्
vā́śīm
वाश्यौ / वाशी¹
vā́śyau / vā́śī¹
वाशीः
vā́śīḥ
Instrumental वाश्या
vā́śyā
वाशीभ्याम्
vā́śībhyām
वाशीभिः
vā́śībhiḥ
Dative वाश्यै
vā́śyai
वाशीभ्याम्
vā́śībhyām
वाशीभ्यः
vā́śībhyaḥ
Ablative वाश्याः / वाश्यै²
vā́śyāḥ / vā́śyai²
वाशीभ्याम्
vā́śībhyām
वाशीभ्यः
vā́śībhyaḥ
Genitive वाश्याः / वाश्यै²
vā́śyāḥ / vā́śyai²
वाश्योः
vā́śyoḥ
वाशीनाम्
vā́śīnām
Locative वाश्याम्
vā́śyām
वाश्योः
vā́śyoḥ
वाशीषु
vā́śīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas