विद्याधरी

Sanskrit

edit

Noun

edit

विद्याधरी (vidyādharī) stemf

  1. fairy; sprite
  2. female of the above class of supernatural beings

Declension

edit
Feminine ī-stem declension of विद्याधरी
Nom. sg. विद्याधरी (vidyādharī)
Gen. sg. विद्याधर्याः (vidyādharyāḥ)
Singular Dual Plural
Nominative विद्याधरी (vidyādharī) विद्याधर्यौ (vidyādharyau) विद्याधर्यः (vidyādharyaḥ)
Vocative विद्याधरि (vidyādhari) विद्याधर्यौ (vidyādharyau) विद्याधर्यः (vidyādharyaḥ)
Accusative विद्याधरीम् (vidyādharīm) विद्याधर्यौ (vidyādharyau) विद्याधरीः (vidyādharīḥ)
Instrumental विद्याधर्या (vidyādharyā) विद्याधरीभ्याम् (vidyādharībhyām) विद्याधरीभिः (vidyādharībhiḥ)
Dative विद्याधर्यै (vidyādharyai) विद्याधरीभ्याम् (vidyādharībhyām) विद्याधरीभ्यः (vidyādharībhyaḥ)
Ablative विद्याधर्याः (vidyādharyāḥ) विद्याधरीभ्याम् (vidyādharībhyām) विद्याधरीभ्यः (vidyādharībhyaḥ)
Genitive विद्याधर्याः (vidyādharyāḥ) विद्याधर्योः (vidyādharyoḥ) विद्याधरीनाम् (vidyādharīnām)
Locative विद्याधर्याम् (vidyādharyām) विद्याधर्योः (vidyādharyoḥ) विद्याधरीषु (vidyādharīṣu)

Descendants

edit
  • Malay: bidadari
    • Indonesian: bidadari

References

edit