विद्याधरी

Sanskrit

edit

Alternative scripts

edit

Pronunciation

edit

Noun

edit

विद्याधरी (vidyādharī) stemf

  1. fairy; sprite
  2. female of the above class of supernatural beings

Declension

edit
Feminine ī-stem declension of विद्याधरी
singular dual plural
nominative विद्याधरी (vidyādharī) विद्याधर्यौ (vidyādharyau)
विद्याधरी¹ (vidyādharī¹)
विद्याधर्यः (vidyādharyaḥ)
विद्याधरीः¹ (vidyādharīḥ¹)
vocative विद्याधरि (vidyādhari) विद्याधर्यौ (vidyādharyau)
विद्याधरी¹ (vidyādharī¹)
विद्याधर्यः (vidyādharyaḥ)
विद्याधरीः¹ (vidyādharīḥ¹)
accusative विद्याधरीम् (vidyādharīm) विद्याधर्यौ (vidyādharyau)
विद्याधरी¹ (vidyādharī¹)
विद्याधरीः (vidyādharīḥ)
instrumental विद्याधर्या (vidyādharyā) विद्याधरीभ्याम् (vidyādharībhyām) विद्याधरीभिः (vidyādharībhiḥ)
dative विद्याधर्यै (vidyādharyai) विद्याधरीभ्याम् (vidyādharībhyām) विद्याधरीभ्यः (vidyādharībhyaḥ)
ablative विद्याधर्याः (vidyādharyāḥ)
विद्याधर्यै² (vidyādharyai²)
विद्याधरीभ्याम् (vidyādharībhyām) विद्याधरीभ्यः (vidyādharībhyaḥ)
genitive विद्याधर्याः (vidyādharyāḥ)
विद्याधर्यै² (vidyādharyai²)
विद्याधर्योः (vidyādharyoḥ) विद्याधरीणाम् (vidyādharīṇām)
locative विद्याधर्याम् (vidyādharyām) विद्याधर्योः (vidyādharyoḥ) विद्याधरीषु (vidyādharīṣu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

edit
  • Malay: bidadari
    • Indonesian: bidadari

References

edit