विशाखा

Sanskrit edit

Alternative scripts edit

Etymology edit

Compound of वि (, apart, away) +‎ शाखा (śā́khā, branch)

Pronunciation edit

Noun edit

विशाखा (viśākhā) stemf

  1. (astronomy) the 14th (later 16th) lunar asterism (figured by a decorated arch and containing four or originally two stars under the regency of a dual divinity, इन्द्र and अग्नि ; it is probably to be connected with the quadrangle of stars ι, α, β, γ Librae ; » नक्षत्र)

Declension edit

Feminine ā-stem declension of विशाखा (viśākhā)
Singular Dual Plural
Nominative विशाखा
viśākhā
विशाखे
viśākhe
विशाखाः
viśākhāḥ
Vocative विशाखे
viśākhe
विशाखे
viśākhe
विशाखाः
viśākhāḥ
Accusative विशाखाम्
viśākhām
विशाखे
viśākhe
विशाखाः
viśākhāḥ
Instrumental विशाखया / विशाखा¹
viśākhayā / viśākhā¹
विशाखाभ्याम्
viśākhābhyām
विशाखाभिः
viśākhābhiḥ
Dative विशाखायै
viśākhāyai
विशाखाभ्याम्
viśākhābhyām
विशाखाभ्यः
viśākhābhyaḥ
Ablative विशाखायाः / विशाखायै²
viśākhāyāḥ / viśākhāyai²
विशाखाभ्याम्
viśākhābhyām
विशाखाभ्यः
viśākhābhyaḥ
Genitive विशाखायाः / विशाखायै²
viśākhāyāḥ / viśākhāyai²
विशाखयोः
viśākhayoḥ
विशाखानाम्
viśākhānām
Locative विशाखायाम्
viśākhāyām
विशाखयोः
viśākhayoḥ
विशाखासु
viśākhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas