विस्तर

Mewari

edit

Etymology

edit

Learned borrowing from Sanskrit विस्तर (vistara). Compare with Hindi बिस्तर (bistar).

Noun

edit

विस्तर (vistarm

  1. bed

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of वि (, apart, away) +‎ स्तर (stara, layer, stratum)

Pronunciation

edit

Noun

edit

विस्तर (vistara) stemm

  1. bed

Declension

edit
Masculine a-stem declension of विस्तर (vistara)
Singular Dual Plural
Nominative विस्तरः
vistaraḥ
विस्तरौ / विस्तरा¹
vistarau / vistarā¹
विस्तराः / विस्तरासः¹
vistarāḥ / vistarāsaḥ¹
Vocative विस्तर
vistara
विस्तरौ / विस्तरा¹
vistarau / vistarā¹
विस्तराः / विस्तरासः¹
vistarāḥ / vistarāsaḥ¹
Accusative विस्तरम्
vistaram
विस्तरौ / विस्तरा¹
vistarau / vistarā¹
विस्तरान्
vistarān
Instrumental विस्तरेण
vistareṇa
विस्तराभ्याम्
vistarābhyām
विस्तरैः / विस्तरेभिः¹
vistaraiḥ / vistarebhiḥ¹
Dative विस्तराय
vistarāya
विस्तराभ्याम्
vistarābhyām
विस्तरेभ्यः
vistarebhyaḥ
Ablative विस्तरात्
vistarāt
विस्तराभ्याम्
vistarābhyām
विस्तरेभ्यः
vistarebhyaḥ
Genitive विस्तरस्य
vistarasya
विस्तरयोः
vistarayoḥ
विस्तराणाम्
vistarāṇām
Locative विस्तरे
vistare
विस्तरयोः
vistarayoḥ
विस्तरेषु
vistareṣu
Notes
  • ¹Vedic