वीतभी
SanskritEdit
EtymologyEdit
PronunciationEdit
AdjectiveEdit
वीतभी • (vītabhī́)
DeclensionEdit
Masculine ī-stem declension of वीतभी (vītabhī́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | वीतभी vītabhī́ |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभ्यः / वीतभीः¹ vītabhyàḥ / vītabhī́ḥ¹ |
Vocative | वीतभि vī́tabhi |
वीतभ्यौ / वीतभी¹ vī́tabhyau / vītabhī́¹ |
वीतभ्यः / वीतभीः¹ vī́tabhyaḥ / vī́tabhīḥ¹ |
Accusative | वीतभीम् vītabhī́m |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभीः vītabhī́ḥ |
Instrumental | वीतभ्या vītabhyā̀ |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभिः vītabhī́bhiḥ |
Dative | वीतभ्यै vītabhyaì |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
Ablative | वीतभ्याः vītabhyā̀ḥ |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
Genitive | वीतभ्याः vītabhyā̀ḥ |
वीतभ्योः vītabhyòḥ |
वीतभीनाम् vītabhī́nām |
Locative | वीतभ्याम् vītabhyā̀m |
वीतभ्योः vītabhyòḥ |
वीतभीषु vītabhī́ṣu |
Notes |
|
Feminine ī-stem declension of वीतभी (vītabhī́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | वीतभी vītabhī́ |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभ्यः / वीतभीः¹ vītabhyàḥ / vītabhī́ḥ¹ |
Vocative | वीतभि vī́tabhi |
वीतभ्यौ / वीतभी¹ vī́tabhyau / vītabhī́¹ |
वीतभ्यः / वीतभीः¹ vī́tabhyaḥ / vī́tabhīḥ¹ |
Accusative | वीतभीम् vītabhī́m |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभीः vītabhī́ḥ |
Instrumental | वीतभ्या vītabhyā̀ |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभिः vītabhī́bhiḥ |
Dative | वीतभ्यै vītabhyaì |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
Ablative | वीतभ्याः vītabhyā̀ḥ |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
Genitive | वीतभ्याः vītabhyā̀ḥ |
वीतभ्योः vītabhyòḥ |
वीतभीनाम् vītabhī́nām |
Locative | वीतभ्याम् vītabhyā̀m |
वीतभ्योः vītabhyòḥ |
वीतभीषु vītabhī́ṣu |
Notes |
|
Neuter ī-stem declension of वीतभी (vītabhī́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | वीतभी vītabhī́ |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभ्यः / वीतभीः¹ vītabhyàḥ / vītabhī́ḥ¹ |
Vocative | वीतभि vī́tabhi |
वीतभ्यौ / वीतभी¹ vī́tabhyau / vītabhī́¹ |
वीतभ्यः / वीतभीः¹ vī́tabhyaḥ / vī́tabhīḥ¹ |
Accusative | वीतभीम् vītabhī́m |
वीतभ्यौ / वीतभी¹ vītabhyaù / vītabhī́¹ |
वीतभीः vītabhī́ḥ |
Instrumental | वीतभ्या vītabhyā̀ |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभिः vītabhī́bhiḥ |
Dative | वीतभ्यै vītabhyaì |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
Ablative | वीतभ्याः vītabhyā̀ḥ |
वीतभीभ्याम् vītabhī́bhyām |
वीतभीभ्यः vītabhī́bhyaḥ |
Genitive | वीतभ्याः vītabhyā̀ḥ |
वीतभ्योः vītabhyòḥ |
वीतभीनाम् vītabhī́nām |
Locative | वीतभ्याम् vītabhyā̀m |
वीतभ्योः vītabhyòḥ |
वीतभीषु vītabhī́ṣu |
Notes |
|