Sanskrit edit

Alternative scripts edit

Etymology edit

From the root विश् (viś, settlement, house).

Pronunciation edit

Adjective edit

वैश्य (vaiśya)

  1. belonging to a Vaishya

Declension edit

Masculine a-stem declension of वैश्य
Nom. sg. वैश्यः (vaiśyaḥ)
Gen. sg. वैश्यस्य (vaiśyasya)
Singular Dual Plural
Nominative वैश्यः (vaiśyaḥ) वैश्यौ (vaiśyau) वैश्याः (vaiśyāḥ)
Vocative वैश्य (vaiśya) वैश्यौ (vaiśyau) वैश्याः (vaiśyāḥ)
Accusative वैश्यम् (vaiśyam) वैश्यौ (vaiśyau) वैश्यान् (vaiśyān)
Instrumental वैश्येन (vaiśyena) वैश्याभ्याम् (vaiśyābhyām) वैश्यैः (vaiśyaiḥ)
Dative वैश्याय (vaiśyāya) वैश्याभ्याम् (vaiśyābhyām) वैश्येभ्यः (vaiśyebhyaḥ)
Ablative वैश्यात् (vaiśyāt) वैश्याभ्याम् (vaiśyābhyām) वैश्येभ्यः (vaiśyebhyaḥ)
Genitive वैश्यस्य (vaiśyasya) वैश्ययोः (vaiśyayoḥ) वैश्यानाम् (vaiśyānām)
Locative वैश्ये (vaiśye) वैश्ययोः (vaiśyayoḥ) वैश्येषु (vaiśyeṣu)
Feminine ā-stem declension of वैश्य
Nom. sg. वैश्या (vaiśyā)
Gen. sg. वैश्यायाः (vaiśyāyāḥ)
Singular Dual Plural
Nominative वैश्या (vaiśyā) वैश्ये (vaiśye) वैश्याः (vaiśyāḥ)
Vocative वैश्ये (vaiśye) वैश्ये (vaiśye) वैश्याः (vaiśyāḥ)
Accusative वैश्याम् (vaiśyām) वैश्ये (vaiśye) वैश्याः (vaiśyāḥ)
Instrumental वैश्यया (vaiśyayā) वैश्याभ्याम् (vaiśyābhyām) वैश्याभिः (vaiśyābhiḥ)
Dative वैश्यायै (vaiśyāyai) वैश्याभ्याम् (vaiśyābhyām) वैश्याभ्यः (vaiśyābhyaḥ)
Ablative वैश्यायाः (vaiśyāyāḥ) वैश्याभ्याम् (vaiśyābhyām) वैश्याभ्यः (vaiśyābhyaḥ)
Genitive वैश्यायाः (vaiśyāyāḥ) वैश्ययोः (vaiśyayoḥ) वैश्यानाम् (vaiśyānām)
Locative वैश्यायाम् (vaiśyāyām) वैश्ययोः (vaiśyayoḥ) वैश्यासु (vaiśyāsu)
Neuter a-stem declension of वैश्य
Nom. sg. वैश्यम् (vaiśyam)
Gen. sg. वैश्यस्य (vaiśyasya)
Singular Dual Plural
Nominative वैश्यम् (vaiśyam) वैश्ये (vaiśye) वैश्यानि (vaiśyāni)
Vocative वैश्य (vaiśya) वैश्ये (vaiśye) वैश्यानि (vaiśyāni)
Accusative वैश्यम् (vaiśyam) वैश्ये (vaiśye) वैश्यानि (vaiśyāni)
Instrumental वैश्येन (vaiśyena) वैश्याभ्याम् (vaiśyābhyām) वैश्यैः (vaiśyaiḥ)
Dative वैश्याय (vaiśyāya) वैश्याभ्याम् (vaiśyābhyām) वैश्येभ्यः (vaiśyebhyaḥ)
Ablative वैश्यात् (vaiśyāt) वैश्याभ्याम् (vaiśyābhyām) वैश्येभ्यः (vaiśyebhyaḥ)
Genitive वैश्यस्य (vaiśyasya) वैश्ययोः (vaiśyayoḥ) वैश्यानाम् (vaiśyānām)
Locative वैश्ये (vaiśye) वैश्ययोः (vaiśyayoḥ) वैश्येषु (vaiśyeṣu)

Noun edit

वैश्य (vaiśya) stemm

  1. literally from root √viś "a man who settles on the soil", a peasant, or "working man", agriculturist; a Vaishya - man of the third class or caste (whose business was trade as well as agriculture)
  2. (in the plural) name of a people

Declension edit

Masculine a-stem declension of वैश्य
Nom. sg. वैश्यः (vaiśyaḥ)
Gen. sg. वैश्यस्य (vaiśyasya)
Singular Dual Plural
Nominative वैश्यः (vaiśyaḥ) वैश्यौ (vaiśyau) वैश्याः (vaiśyāḥ)
Vocative वैश्य (vaiśya) वैश्यौ (vaiśyau) वैश्याः (vaiśyāḥ)
Accusative वैश्यम् (vaiśyam) वैश्यौ (vaiśyau) वैश्यान् (vaiśyān)
Instrumental वैश्येन (vaiśyena) वैश्याभ्याम् (vaiśyābhyām) वैश्यैः (vaiśyaiḥ)
Dative वैश्याय (vaiśyāya) वैश्याभ्याम् (vaiśyābhyām) वैश्येभ्यः (vaiśyebhyaḥ)
Ablative वैश्यात् (vaiśyāt) वैश्याभ्याम् (vaiśyābhyām) वैश्येभ्यः (vaiśyebhyaḥ)
Genitive वैश्यस्य (vaiśyasya) वैश्ययोः (vaiśyayoḥ) वैश्यानाम् (vaiśyānām)
Locative वैश्ये (vaiśye) वैश्ययोः (vaiśyayoḥ) वैश्येषु (vaiśyeṣu)

Noun edit

वैश्य (vaiśya) stemn

  1. vassalage, dependence

Declension edit

Neuter a-stem declension of वैश्य
Nom. sg. वैश्यम् (vaiśyam)
Gen. sg. वैश्यस्य (vaiśyasya)
Singular Dual Plural
Nominative वैश्यम् (vaiśyam) वैश्ये (vaiśye) वैश्यानि (vaiśyāni)
Vocative वैश्य (vaiśya) वैश्ये (vaiśye) वैश्यानि (vaiśyāni)
Accusative वैश्यम् (vaiśyam) वैश्ये (vaiśye) वैश्यानि (vaiśyāni)
Instrumental वैश्येन (vaiśyena) वैश्याभ्याम् (vaiśyābhyām) वैश्यैः (vaiśyaiḥ)
Dative वैश्याय (vaiśyāya) वैश्याभ्याम् (vaiśyābhyām) वैश्येभ्यः (vaiśyebhyaḥ)
Ablative वैश्यात् (vaiśyāt) वैश्याभ्याम् (vaiśyābhyām) वैश्येभ्यः (vaiśyebhyaḥ)
Genitive वैश्यस्य (vaiśyasya) वैश्ययोः (vaiśyayoḥ) वैश्यानाम् (vaiśyānām)
Locative वैश्ये (vaiśye) वैश्ययोः (vaiśyayoḥ) वैश्येषु (vaiśyeṣu)

References edit