Sanskrit edit

Etymology edit

From Proto-Indo-European *ḱeph₂elos (carp). Cognate with Lithuanian šapalas (carp).

Pronunciation edit

Noun edit

शफर (śaphara) stemm

  1. a species of carp

Declension edit

Masculine a-stem declension of शफर (śaphara)
Singular Dual Plural
Nominative शफरः
śapharaḥ
शफरौ / शफरा¹
śapharau / śapharā¹
शफराः / शफरासः¹
śapharāḥ / śapharāsaḥ¹
Vocative शफर
śaphara
शफरौ / शफरा¹
śapharau / śapharā¹
शफराः / शफरासः¹
śapharāḥ / śapharāsaḥ¹
Accusative शफरम्
śapharam
शफरौ / शफरा¹
śapharau / śapharā¹
शफरान्
śapharān
Instrumental शफरेण
śaphareṇa
शफराभ्याम्
śapharābhyām
शफरैः / शफरेभिः¹
śapharaiḥ / śapharebhiḥ¹
Dative शफराय
śapharāya
शफराभ्याम्
śapharābhyām
शफरेभ्यः
śapharebhyaḥ
Ablative शफरात्
śapharāt
शफराभ्याम्
śapharābhyām
शफरेभ्यः
śapharebhyaḥ
Genitive शफरस्य
śapharasya
शफरयोः
śapharayoḥ
शफराणाम्
śapharāṇām
Locative शफरे
śaphare
शफरयोः
śapharayoḥ
शफरेषु
śaphareṣu
Notes
  • ¹Vedic