शिरःपीडा

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

Compound of शिरः (śíraḥ, head) +‎ पीडा (pīḍā́, pain, ache).

Pronunciation

edit

Noun

edit

शिरःपीडा (śiraḥpīḍā) stemf

  1. headache

Declension

edit
Feminine ā-stem declension of शिरःपीडा (śiraḥpīḍā)
Singular Dual Plural
Nominative शिरःपीडा
śiraḥpīḍā
शिरःपीडे
śiraḥpīḍe
शिरःपीडाः
śiraḥpīḍāḥ
Vocative शिरःपीडे
śiraḥpīḍe
शिरःपीडे
śiraḥpīḍe
शिरःपीडाः
śiraḥpīḍāḥ
Accusative शिरःपीडाम्
śiraḥpīḍām
शिरःपीडे
śiraḥpīḍe
शिरःपीडाः
śiraḥpīḍāḥ
Instrumental शिरःपीडया / शिरःपीडा¹
śiraḥpīḍayā / śiraḥpīḍā¹
शिरःपीडाभ्याम्
śiraḥpīḍābhyām
शिरःपीडाभिः
śiraḥpīḍābhiḥ
Dative शिरःपीडायै
śiraḥpīḍāyai
शिरःपीडाभ्याम्
śiraḥpīḍābhyām
शिरःपीडाभ्यः
śiraḥpīḍābhyaḥ
Ablative शिरःपीडायाः / शिरःपीडायै²
śiraḥpīḍāyāḥ / śiraḥpīḍāyai²
शिरःपीडाभ्याम्
śiraḥpīḍābhyām
शिरःपीडाभ्यः
śiraḥpīḍābhyaḥ
Genitive शिरःपीडायाः / शिरःपीडायै²
śiraḥpīḍāyāḥ / śiraḥpīḍāyai²
शिरःपीडयोः
śiraḥpīḍayoḥ
शिरःपीडानाम्
śiraḥpīḍānām
Locative शिरःपीडायाम्
śiraḥpīḍāyām
शिरःपीडयोः
śiraḥpīḍayoḥ
शिरःपीडासु
śiraḥpīḍāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Further reading

edit