शिरोपधान

Sanskrit edit

Alternative scripts edit

Etymology edit

From शिर (śira, head) +‎ उपधान (upadhāna, cushion).

Pronunciation edit

Noun edit

शिरोपधान (śiropadhāna) stemn

  1. (New Sanskrit) pillow

Declension edit

Neuter a-stem declension of शिरोपधान (śiropadhāna)
Singular Dual Plural
Nominative शिरोपधानम्
śiropadhānam
शिरोपधाने
śiropadhāne
शिरोपधानानि
śiropadhānāni
Vocative शिरोपधान
śiropadhāna
शिरोपधाने
śiropadhāne
शिरोपधानानि
śiropadhānāni
Accusative शिरोपधानम्
śiropadhānam
शिरोपधाने
śiropadhāne
शिरोपधानानि
śiropadhānāni
Instrumental शिरोपधानेन
śiropadhānena
शिरोपधानाभ्याम्
śiropadhānābhyām
शिरोपधानैः
śiropadhānaiḥ
Dative शिरोपधानाय
śiropadhānāya
शिरोपधानाभ्याम्
śiropadhānābhyām
शिरोपधानेभ्यः
śiropadhānebhyaḥ
Ablative शिरोपधानात्
śiropadhānāt
शिरोपधानाभ्याम्
śiropadhānābhyām
शिरोपधानेभ्यः
śiropadhānebhyaḥ
Genitive शिरोपधानस्य
śiropadhānasya
शिरोपधानयोः
śiropadhānayoḥ
शिरोपधानानाम्
śiropadhānānām
Locative शिरोपधाने
śiropadhāne
शिरोपधानयोः
śiropadhānayoḥ
शिरोपधानेषु
śiropadhāneṣu