शीर्षन्

Sanskrit edit

Etymology edit

From Proto-Indo-Aryan *śr̥Hsá, from Proto-Indo-Iranian *ćr̥Hšá, from Proto-Indo-European *ḱérh₂-sō, from *ḱerh₂- (head, horn). Cognate with Ancient Greek κάρα (kára), Old English hærn (whence English harns). Collateral of Sanskrit शीर्ष (śīrṣá).

Pronunciation edit

Noun edit

शीर्षन् (śīrṣán) stemn (Vedic)

  1. head

Declension edit

Neuter an-stem declension of शीर्षन् (śīrṣán)
Singular Dual Plural
Nominative शीर्ष
śīrṣá
शीर्ष्णी / शीर्षणी
śīrṣṇī́ / śīrṣáṇī
शीर्षाणि / शीर्ष¹ / शीर्षा¹
śīrṣā́ṇi / śīrṣá¹ / śīrṣā́¹
Vocative शीर्षन् / शीर्ष
śī́rṣan / śī́rṣa
शीर्ष्णी / शीर्षणी
śī́rṣṇī / śī́rṣaṇī
शीर्षाणि / शीर्ष¹ / शीर्षा¹
śī́rṣāṇi / śī́rṣa¹ / śī́rṣā¹
Accusative शीर्ष
śīrṣá
शीर्ष्णी / शीर्षणी
śīrṣṇī́ / śīrṣáṇī
शीर्षाणि / शीर्ष¹ / शीर्षा¹
śīrṣā́ṇi / śīrṣá¹ / śīrṣā́¹
Instrumental शीर्ष्णा
śīrṣṇā́
शीर्षभ्याम्
śīrṣábhyām
शीर्षभिः
śīrṣábhiḥ
Dative शीर्ष्णे
śīrṣṇé
शीर्षभ्याम्
śīrṣábhyām
शीर्षभ्यः
śīrṣábhyaḥ
Ablative शीर्ष्णः
śīrṣṇáḥ
शीर्षभ्याम्
śīrṣábhyām
शीर्षभ्यः
śīrṣábhyaḥ
Genitive शीर्ष्णः
śīrṣṇáḥ
शीर्ष्णोः
śīrṣṇóḥ
शीर्ष्णाम्
śīrṣṇā́m
Locative शीर्ष्णि / शीर्षणि / शीर्षन्¹
śīrṣṇí / śīrṣáṇi / śīrṣán¹
शीर्ष्णोः
śīrṣṇóḥ
शीर्षसु
śīrṣásu
Notes
  • ¹Vedic

References edit