शुप्ति

Sanskrit

edit

Alternative scripts

edit

Etymology

edit

From Proto-Indo-Iranian *ćúptiš, from Proto-Indo-European *(s)ḱúp-ti-s. Cognate with Avestan 𐬯𐬎𐬞𐬙𐬌 (supti).

Pronunciation

edit

Noun

edit

शुप्ति (śúpti) stemf

  1. shoulder

Declension

edit
Feminine i-stem declension of शुप्ति (śúpti)
Singular Dual Plural
Nominative शुप्तिः
śúptiḥ
शुप्ती
śúptī
शुप्तयः
śúptayaḥ
Vocative शुप्ते
śúpte
शुप्ती
śúptī
शुप्तयः
śúptayaḥ
Accusative शुप्तिम्
śúptim
शुप्ती
śúptī
शुप्तीः
śúptīḥ
Instrumental शुप्त्या / शुप्ती¹
śúptyā / śúptī¹
शुप्तिभ्याम्
śúptibhyām
शुप्तिभिः
śúptibhiḥ
Dative शुप्तये / शुप्त्यै² / शुप्ती¹
śúptaye / śúptyai² / śúptī¹
शुप्तिभ्याम्
śúptibhyām
शुप्तिभ्यः
śúptibhyaḥ
Ablative शुप्तेः / शुप्त्याः² / शुप्त्यै³
śúpteḥ / śúptyāḥ² / śúptyai³
शुप्तिभ्याम्
śúptibhyām
शुप्तिभ्यः
śúptibhyaḥ
Genitive शुप्तेः / शुप्त्याः² / शुप्त्यै³
śúpteḥ / śúptyāḥ² / śúptyai³
शुप्त्योः
śúptyoḥ
शुप्तीनाम्
śúptīnām
Locative शुप्तौ / शुप्त्याम्² / शुप्ता¹
śúptau / śúptyām² / śúptā¹
शुप्त्योः
śúptyoḥ
शुप्तिषु
śúptiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

edit