सभास्थाणु

Sanskrit

edit

Noun

edit

सभा-स्थाणु (sabhā-stāṇu) stemm

  1. gambling table
  2. frequenter of the gambling table, a regular gambler (VS.)

Declension

edit
Masculine u-stem declension of सभास्थाणु
Nom. sg. सभास्थाणुः (sabhāsthāṇuḥ)
Gen. sg. सभास्थाणोः (sabhāsthāṇoḥ)
Singular Dual Plural
Nominative सभास्थाणुः (sabhāsthāṇuḥ) सभास्थाणू (sabhāsthāṇū) सभास्थाणवः (sabhāsthāṇavaḥ)
Vocative सभास्थाणो (sabhāsthāṇo) सभास्थाणू (sabhāsthāṇū) सभास्थाणवः (sabhāsthāṇavaḥ)
Accusative सभास्थाणुम् (sabhāsthāṇum) सभास्थाणू (sabhāsthāṇū) सभास्थाणून् (sabhāsthāṇūn)
Instrumental सभास्थाणुना (sabhāsthāṇunā) सभास्थाणुभ्याम् (sabhāsthāṇubhyām) सभास्थाणुभिः (sabhāsthāṇubhiḥ)
Dative सभास्थाणवे (sabhāsthāṇave) सभास्थाणुभ्याम् (sabhāsthāṇubhyām) सभास्थाणुभ्यः (sabhāsthāṇubhyaḥ)
Ablative सभास्थाणोः (sabhāsthāṇoḥ) सभास्थाणुभ्याम् (sabhāsthāṇubhyām) सभास्थाणुभ्यः (sabhāsthāṇubhyaḥ)
Genitive सभास्थाणोः (sabhāsthāṇoḥ) सभास्थाण्वोः (sabhāsthāṇvoḥ) सभास्थाणूनाम् (sabhāsthāṇūnām)
Locative सभास्थाणौ (sabhāsthāṇau) सभास्थाण्वोः (sabhāsthāṇvoḥ) सभास्थाणुषु (sabhāsthāṇuṣu)

References

edit