सायाह्न

Sanskrit edit

Alternative scripts edit

Etymology edit

Karmadhāraya compound of साय (sāya, end) +‎ अह्न (ahna, day).

Pronunciation edit

Noun edit

सायाह्न (sāyāhna) stemm

  1. end of the day; eventide, evening

Declension edit

Masculine a-stem declension of सायाह्न (sāyāhna)
Singular Dual Plural
Nominative सायाह्नः
sāyāhnaḥ
सायाह्नौ / सायाह्ना¹
sāyāhnau / sāyāhnā¹
सायाह्नाः / सायाह्नासः¹
sāyāhnāḥ / sāyāhnāsaḥ¹
Vocative सायाह्न
sāyāhna
सायाह्नौ / सायाह्ना¹
sāyāhnau / sāyāhnā¹
सायाह्नाः / सायाह्नासः¹
sāyāhnāḥ / sāyāhnāsaḥ¹
Accusative सायाह्नम्
sāyāhnam
सायाह्नौ / सायाह्ना¹
sāyāhnau / sāyāhnā¹
सायाह्नान्
sāyāhnān
Instrumental सायाह्नेन
sāyāhnena
सायाह्नाभ्याम्
sāyāhnābhyām
सायाह्नैः / सायाह्नेभिः¹
sāyāhnaiḥ / sāyāhnebhiḥ¹
Dative सायाह्नाय
sāyāhnāya
सायाह्नाभ्याम्
sāyāhnābhyām
सायाह्नेभ्यः
sāyāhnebhyaḥ
Ablative सायाह्नात्
sāyāhnāt
सायाह्नाभ्याम्
sāyāhnābhyām
सायाह्नेभ्यः
sāyāhnebhyaḥ
Genitive सायाह्नस्य
sāyāhnasya
सायाह्नयोः
sāyāhnayoḥ
सायाह्नानाम्
sāyāhnānām
Locative सायाह्ने
sāyāhne
सायाह्नयोः
sāyāhnayoḥ
सायाह्नेषु
sāyāhneṣu
Notes
  • ¹Vedic

References edit