Sanskrit edit

Alternative scripts edit

Etymology edit

From the noun सुर (sura).

Verb edit

सुरति (surati) third-singular present indicative (root सुर्, class 6, type P)

  1. to rule, possess supreme or superhuman power (Dhātup. XXVIII, 50)
  2. to shine (ib.)

Conjugation edit

Present: सुरति (surati), सुरते (surate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third सुरति
surati
सुरतः
surataḥ
सुरन्ति
suranti
सुरते
surate
सुरेते
surete
सुरन्ते
surante
Second सुरसि
surasi
सुरथः
surathaḥ
सुरथ
suratha
सुरसे
surase
सुरेथे
surethe
सुरध्वे
suradhve
First सुरामि
surāmi
सुरावः
surāvaḥ
सुरामः
surāmaḥ
सुरे
sure
सुरावहे
surāvahe
सुरामहे
surāmahe
Imperative
Third सुरतु
suratu
सुरताम्
suratām
सुरन्तु
surantu
सुरताम्
suratām
सुरेताम्
suretām
सुरन्ताम्
surantām
Second सुर
sura
सुरतम्
suratam
सुरत
surata
सुरस्व
surasva
सुरेथाम्
surethām
सुरध्वम्
suradhvam
First सुराणि
surāṇi
सुराव
surāva
सुराम
surāma
सुरै
surai
सुरावहै
surāvahai
सुरामहै
surāmahai
Optative/Potential
Third सुरेत्
suret
सुरेताम्
suretām
सुरेयुः
sureyuḥ
सुरेत
sureta
सुरेयाताम्
sureyātām
सुरेरन्
sureran
Second सुरेः
sureḥ
सुरेतम्
suretam
सुरेत
sureta
सुरेथाः
surethāḥ
सुरेयाथाम्
sureyāthām
सुरेध्वम्
suredhvam
First सुरेयम्
sureyam
सुरेव
sureva
सुरेम
surema
सुरेय
sureya
सुरेवहि
surevahi
सुरेमहि
suremahi
Participles
सुरत्
surat
सुरमाण
suramāṇa
Imperfect: असुरत् (asurat), असुरत (asurata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असुरत्
asurat
असुरताम्
asuratām
असुरन्
asuran
असुरत
asurata
असुरेताम्
asuretām
असुरन्त
asuranta
Second असुरः
asuraḥ
असुरतम्
asuratam
असुरत
asurata
असुरथाः
asurathāḥ
असुरेथाम्
asurethām
असुरध्वम्
asuradhvam
First असुरम्
asuram
असुराव
asurāva
असुराम
asurāma
असुरे
asure
असुरावहि
asurāvahi
असुरामहि
asurāmahi

References edit