सुश्चन्द्र

Sanskrit

edit

Etymology

edit

From सु- (su-) + श्चन्द्र (ścandra).

Pronunciation

edit

Adjective

edit

सुश्चन्द्र (suścandrá) stem

  1. glittering beautifully
    ánūnamagním purudʰā́ suścandráṃ devásya mármr̥jataścā́ru cákṣuḥ

Inflection

edit
Masculine a-stem declension of सुश्चन्द्र (suścandrá)
Singular Dual Plural
Nominative सुश्चन्द्रः
suścandráḥ
सुश्चन्द्रौ / सुश्चन्द्रा¹
suścandraú / suścandrā́¹
सुश्चन्द्राः / सुश्चन्द्रासः¹
suścandrā́ḥ / suścandrā́saḥ¹
Vocative सुश्चन्द्र
súścandra
सुश्चन्द्रौ / सुश्चन्द्रा¹
súścandrau / súścandrā¹
सुश्चन्द्राः / सुश्चन्द्रासः¹
súścandrāḥ / súścandrāsaḥ¹
Accusative सुश्चन्द्रम्
suścandrám
सुश्चन्द्रौ / सुश्चन्द्रा¹
suścandraú / suścandrā́¹
सुश्चन्द्रान्
suścandrā́n
Instrumental सुश्चन्द्रेण
suścandréṇa
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रैः / सुश्चन्द्रेभिः¹
suścandraíḥ / suścandrébhiḥ¹
Dative सुश्चन्द्राय
suścandrā́ya
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रेभ्यः
suścandrébhyaḥ
Ablative सुश्चन्द्रात्
suścandrā́t
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रेभ्यः
suścandrébhyaḥ
Genitive सुश्चन्द्रस्य
suścandrásya
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्राणाम्
suścandrā́ṇām
Locative सुश्चन्द्रे
suścandré
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्रेषु
suścandréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुश्चन्द्रा (suścandrā́)
Singular Dual Plural
Nominative सुश्चन्द्रा
suścandrā́
सुश्चन्द्रे
suścandré
सुश्चन्द्राः
suścandrā́ḥ
Vocative सुश्चन्द्रे
súścandre
सुश्चन्द्रे
súścandre
सुश्चन्द्राः
súścandrāḥ
Accusative सुश्चन्द्राम्
suścandrā́m
सुश्चन्द्रे
suścandré
सुश्चन्द्राः
suścandrā́ḥ
Instrumental सुश्चन्द्रया / सुश्चन्द्रा¹
suścandráyā / suścandrā́¹
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्राभिः
suścandrā́bhiḥ
Dative सुश्चन्द्रायै
suścandrā́yai
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्राभ्यः
suścandrā́bhyaḥ
Ablative सुश्चन्द्रायाः / सुश्चन्द्रायै²
suścandrā́yāḥ / suścandrā́yai²
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्राभ्यः
suścandrā́bhyaḥ
Genitive सुश्चन्द्रायाः / सुश्चन्द्रायै²
suścandrā́yāḥ / suścandrā́yai²
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्राणाम्
suścandrā́ṇām
Locative सुश्चन्द्रायाम्
suścandrā́yām
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्रासु
suścandrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सुश्चन्द्र (suścandrá)
Singular Dual Plural
Nominative सुश्चन्द्रम्
suścandrám
सुश्चन्द्रे
suścandré
सुश्चन्द्राणि / सुश्चन्द्रा¹
suścandrā́ṇi / suścandrā́¹
Vocative सुश्चन्द्र
súścandra
सुश्चन्द्रे
súścandre
सुश्चन्द्राणि / सुश्चन्द्रा¹
súścandrāṇi / súścandrā¹
Accusative सुश्चन्द्रम्
suścandrám
सुश्चन्द्रे
suścandré
सुश्चन्द्राणि / सुश्चन्द्रा¹
suścandrā́ṇi / suścandrā́¹
Instrumental सुश्चन्द्रेण
suścandréṇa
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रैः / सुश्चन्द्रेभिः¹
suścandraíḥ / suścandrébhiḥ¹
Dative सुश्चन्द्राय
suścandrā́ya
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रेभ्यः
suścandrébhyaḥ
Ablative सुश्चन्द्रात्
suścandrā́t
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रेभ्यः
suścandrébhyaḥ
Genitive सुश्चन्द्रस्य
suścandrásya
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्राणाम्
suścandrā́ṇām
Locative सुश्चन्द्रे
suścandré
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्रेषु
suścandréṣu
Notes
  • ¹Vedic