स्तृति

Sanskrit

edit

Pronunciation

edit

Noun

edit

स्तृति (stṛ́ti) stemf

  1. the act of bestrewing or covering
  2. striking down, overthrowing

Declension

edit
Feminine i-stem declension of स्तृति (stṛ́ti)
Singular Dual Plural
Nominative स्तृतिः
stṛ́tiḥ
स्तृती
stṛ́tī
स्तृतयः
stṛ́tayaḥ
Vocative स्तृते
stṛ́te
स्तृती
stṛ́tī
स्तृतयः
stṛ́tayaḥ
Accusative स्तृतिम्
stṛ́tim
स्तृती
stṛ́tī
स्तृतीः
stṛ́tīḥ
Instrumental स्तृत्या / स्तृती¹
stṛ́tyā / stṛ́tī¹
स्तृतिभ्याम्
stṛ́tibhyām
स्तृतिभिः
stṛ́tibhiḥ
Dative स्तृतये / स्तृत्यै² / स्तृती¹
stṛ́taye / stṛ́tyai² / stṛ́tī¹
स्तृतिभ्याम्
stṛ́tibhyām
स्तृतिभ्यः
stṛ́tibhyaḥ
Ablative स्तृतेः / स्तृत्याः² / स्तृत्यै³
stṛ́teḥ / stṛ́tyāḥ² / stṛ́tyai³
स्तृतिभ्याम्
stṛ́tibhyām
स्तृतिभ्यः
stṛ́tibhyaḥ
Genitive स्तृतेः / स्तृत्याः² / स्तृत्यै³
stṛ́teḥ / stṛ́tyāḥ² / stṛ́tyai³
स्तृत्योः
stṛ́tyoḥ
स्तृतीनाम्
stṛ́tīnām
Locative स्तृतौ / स्तृत्याम्² / स्तृता¹
stṛ́tau / stṛ́tyām² / stṛ́tā¹
स्तृत्योः
stṛ́tyoḥ
स्तृतिषु
stṛ́tiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas