Sanskrit edit

Pronunciation edit

Noun edit

स्तेन (stená) stemm

  1. thief, robber
  2. thieving, stealing

Declension edit

Masculine a-stem declension of स्तेन (stená)
Singular Dual Plural
Nominative स्तेनः
stenáḥ
स्तेनौ / स्तेना¹
stenaú / stenā́¹
स्तेनाः / स्तेनासः¹
stenā́ḥ / stenā́saḥ¹
Vocative स्तेन
sténa
स्तेनौ / स्तेना¹
sténau / sténā¹
स्तेनाः / स्तेनासः¹
sténāḥ / sténāsaḥ¹
Accusative स्तेनम्
stenám
स्तेनौ / स्तेना¹
stenaú / stenā́¹
स्तेनान्
stenā́n
Instrumental स्तेनेन
stenéna
स्तेनाभ्याम्
stenā́bhyām
स्तेनैः / स्तेनेभिः¹
stenaíḥ / stenébhiḥ¹
Dative स्तेनाय
stenā́ya
स्तेनाभ्याम्
stenā́bhyām
स्तेनेभ्यः
stenébhyaḥ
Ablative स्तेनात्
stenā́t
स्तेनाभ्याम्
stenā́bhyām
स्तेनेभ्यः
stenébhyaḥ
Genitive स्तेनस्य
stenásya
स्तेनयोः
stenáyoḥ
स्तेनानाम्
stenā́nām
Locative स्तेने
stené
स्तेनयोः
stenáyoḥ
स्तेनेषु
stenéṣu
Notes
  • ¹Vedic