स्फिज्

Sanskrit edit

Pronunciation edit

Noun edit

स्फिज् (sphij) stemf

  1. Alternative form of स्फिच् (sphic, buttock)

Declension edit

Feminine root-stem declension of स्फिज् (sphij)
Singular Dual Plural
Nominative स्फिक्
sphik
स्फिजौ / स्फिजा¹
sphijau / sphijā¹
स्फिजः
sphijaḥ
Vocative स्फिक्
sphik
स्फिजौ / स्फिजा¹
sphijau / sphijā¹
स्फिजः
sphijaḥ
Accusative स्फिजम्
sphijam
स्फिजौ / स्फिजा¹
sphijau / sphijā¹
स्फिजः
sphijaḥ
Instrumental स्फिजा
sphijā
स्फिग्भ्याम्
sphigbhyām
स्फिग्भिः
sphigbhiḥ
Dative स्फिजे
sphije
स्फिग्भ्याम्
sphigbhyām
स्फिग्भ्यः
sphigbhyaḥ
Ablative स्फिजः
sphijaḥ
स्फिग्भ्याम्
sphigbhyām
स्फिग्भ्यः
sphigbhyaḥ
Genitive स्फिजः
sphijaḥ
स्फिजोः
sphijoḥ
स्फिजाम्
sphijām
Locative स्फिजि
sphiji
स्फिजोः
sphijoḥ
स्फिक्षु
sphikṣu
Notes
  • ¹Vedic

References edit