Sanskrit edit

Alternative scripts edit

Etymology edit

From the root स्मि (smi, to laugh). Cognate with English smile.

Pronunciation edit

Adjective edit

स्मित (smitá)

  1. smiling
  2. blossomed

Declension edit

Masculine a-stem declension of स्मित (smitá)
Singular Dual Plural
Nominative स्मितः
smitáḥ
स्मितौ / स्मिता¹
smitaú / smitā́¹
स्मिताः / स्मितासः¹
smitā́ḥ / smitā́saḥ¹
Vocative स्मित
smíta
स्मितौ / स्मिता¹
smítau / smítā¹
स्मिताः / स्मितासः¹
smítāḥ / smítāsaḥ¹
Accusative स्मितम्
smitám
स्मितौ / स्मिता¹
smitaú / smitā́¹
स्मितान्
smitā́n
Instrumental स्मितेन
smiténa
स्मिताभ्याम्
smitā́bhyām
स्मितैः / स्मितेभिः¹
smitaíḥ / smitébhiḥ¹
Dative स्मिताय
smitā́ya
स्मिताभ्याम्
smitā́bhyām
स्मितेभ्यः
smitébhyaḥ
Ablative स्मितात्
smitā́t
स्मिताभ्याम्
smitā́bhyām
स्मितेभ्यः
smitébhyaḥ
Genitive स्मितस्य
smitásya
स्मितयोः
smitáyoḥ
स्मितानाम्
smitā́nām
Locative स्मिते
smité
स्मितयोः
smitáyoḥ
स्मितेषु
smitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्मिता (smitā́)
Singular Dual Plural
Nominative स्मिता
smitā́
स्मिते
smité
स्मिताः
smitā́ḥ
Vocative स्मिते
smíte
स्मिते
smíte
स्मिताः
smítāḥ
Accusative स्मिताम्
smitā́m
स्मिते
smité
स्मिताः
smitā́ḥ
Instrumental स्मितया / स्मिता¹
smitáyā / smitā́¹
स्मिताभ्याम्
smitā́bhyām
स्मिताभिः
smitā́bhiḥ
Dative स्मितायै
smitā́yai
स्मिताभ्याम्
smitā́bhyām
स्मिताभ्यः
smitā́bhyaḥ
Ablative स्मितायाः / स्मितायै²
smitā́yāḥ / smitā́yai²
स्मिताभ्याम्
smitā́bhyām
स्मिताभ्यः
smitā́bhyaḥ
Genitive स्मितायाः / स्मितायै²
smitā́yāḥ / smitā́yai²
स्मितयोः
smitáyoḥ
स्मितानाम्
smitā́nām
Locative स्मितायाम्
smitā́yām
स्मितयोः
smitáyoḥ
स्मितासु
smitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्मित (smita)
Singular Dual Plural
Nominative स्मितम्
smitam
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Vocative स्मित
smita
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Accusative स्मितम्
smitam
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Instrumental स्मितेन
smitena
स्मिताभ्याम्
smitābhyām
स्मितैः / स्मितेभिः¹
smitaiḥ / smitebhiḥ¹
Dative स्मिताय
smitāya
स्मिताभ्याम्
smitābhyām
स्मितेभ्यः
smitebhyaḥ
Ablative स्मितात्
smitāt
स्मिताभ्याम्
smitābhyām
स्मितेभ्यः
smitebhyaḥ
Genitive स्मितस्य
smitasya
स्मितयोः
smitayoḥ
स्मितानाम्
smitānām
Locative स्मिते
smite
स्मितयोः
smitayoḥ
स्मितेषु
smiteṣu
Notes
  • ¹Vedic

Noun edit

स्मित (smita) stemn

  1. a smile

Declension edit

Neuter a-stem declension of स्मित (smita)
Singular Dual Plural
Nominative स्मितम्
smitam
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Vocative स्मित
smita
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Accusative स्मितम्
smitam
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Instrumental स्मितेन
smitena
स्मिताभ्याम्
smitābhyām
स्मितैः / स्मितेभिः¹
smitaiḥ / smitebhiḥ¹
Dative स्मिताय
smitāya
स्मिताभ्याम्
smitābhyām
स्मितेभ्यः
smitebhyaḥ
Ablative स्मितात्
smitāt
स्मिताभ्याम्
smitābhyām
स्मितेभ्यः
smitebhyaḥ
Genitive स्मितस्य
smitasya
स्मितयोः
smitayoḥ
स्मितानाम्
smitānām
Locative स्मिते
smite
स्मितयोः
smitayoḥ
स्मितेषु
smiteṣu
Notes
  • ¹Vedic

References edit